vṛttiḥ --- dvividhāścittasya vāsanārūpāḥ saṃskārāḥ| kecit smṛtimātrotpādanaphalāḥ kecijjātyāyurbhogalakṣaṇā vipākahetavo yathā dharmādharmākhyāḥ| teṣu saṃskāreṣu yadā saṃyamaṃ karoti evaṃ mayā so+artho+anubhūta evaṃ mayā sā kriyā niṣpāditeti pūrvavṛttamanusandadhāno bhāvayanneva prabodhakamantareṇodbuddhasaṃskāraḥ sarvamatītaṃ smarati| krameṇa sākṣātkṛteṣūdbuddheṣu saṃskāreṣu pūrvajanmāntarānubhūtānapi jātyādīn pratyakṣeṇa paśyati ||18||