vṛttiḥ --- tasya parasya yaccittaṃ tat sālambanaṃ svakīyenā+a+alambanena sahitaṃ na śakyate jñātumālambanasya kenacilliṅgenāviṣayīkṛtatvāt| liṅgāddhi cittamātraṃ parasyāvagataṃ na tu nīlaviṣayamasya cittaṃ pītaviṣayamiti vā| yacca na gṛhītaṃ tatra saṃyamasya kartumaśakyatvānna bhavati paracittasya yo viṣayastatra jñānam| tasmāt parakīyacittaṃ nā+a+alambanasahitaṃ gṛhyate tasyā+a+alambanasyā+agṛhītatvāt| cittadharmāḥ punargṛhyanta eva| yadā tu kimanenā+a+alambitamiti praṇidhānaṃ karoti tadā tatsaṃyamāttadviṣayamapi jñānamutpadyata eva ||20||