vṛttiḥ --- dhruve niścale jyotiṣāṃ pradhāne kṛtasaṃyamasya tāsāṃ tārāṇāṃ yā gatiḥ pratyekaṃ niyatakālā niyatadeśā ca tasyā jñānamutpadyate --- iyaṃ tārā+ayaṃ graha iyatā kālenā+amuṃ rāśimidaṃ nakṣatraṃ yāsyatīti sarvaṃ jānāti| idaṃ kālajñānasya phalamityuktaṃ bhavati ||28||