vṛttiḥ --- pañcānāṃ pṛthivyādīnāṃ bhūtānāṃ ye pañcā+avasthāviśeṣarūpā dharmāḥ sthūlatvādayastatra kṛtasaṃyamasya bhūtajayo bhavati| bhūtānyasya vaśyāni bhavantītyarthaḥ| tathā hi --- bhūtānāṃ paridṛśyamānaṃ viśiṣṭākāravat sthūlarūpam| svarūpapañcaiṣāṃ yathākramaṃ kāryaṃ gandhasnehoṣṇatāpreraṇāvakāśadānalakṣaṇam| sūkṣmaṃ ca yathākramaṃ bhūtānāṃ kāraṇatvena vyavasthitāni gandhāditanmātrāṇi| anvayino guṇāḥ prakāśapravṛttisthitirūpatayā sarvatraivā+anvayitvena samupalabhyante| arthavattvaṃ teṣu eva guṇeṣu bhogāpavargasampādanākhyā śaktiḥ| tadevaṃ bhūteṣu pañcasu uktadharmalakṣaṇāvasthābhinneṣu pratyavasthaṃ saṃyamaṃ kurvan yogī bhūtajayī bhavati| tadyathā --- prathamaṃ sthūlarūpe saṃyamaṃ vidhāya tadanu svarūpe ityevaṃ krameṇa tasya kṛtasaṃyamasya saṃkalpānuvidhāyinyo vatsānusāriṇya iva gāvo bhūtaprakṛtayo bhavantītyarthaḥ ||44||