vṛttiḥ --- padārthānāṃ bhedahetavo jātilakṣaṇadeśā bhavanti| kvacidbhedaheturjātiḥ| yathā gauriyaṃ mahiṣīyamiti| jātyā tulyayorlakṣaṇaṃ bhedahetuḥ| iyaṃ karbureyamaruṇeti| jātyā lakṣaṇenābhinnayorbhedaheturdeśo drṛṣṭaḥ| yathā tulyapramāṇayorāmalakayorbhinnadeśasthitayoḥ| yatra punarbhedo+avadhārayituṃ na śakyate yathā ekadeśasthitayoḥ śuklayoḥ pārthivayoḥ paramāṇvostathāvidhe viṣaye bhedāya kṛtasaṃyamasya bhedena jñānamutpadyate tadā tadabhyāsāt sūkṣmāṇyapi tattvāni bhedena pratipadyate| etaduktaṃ bhavati --- yatra kenacidupāyena bhedo nāvadhārayituṃ śakyastatra saṃyamādbhavatyeva bhedapratipattiḥ ||53||