tadevamantaraṅgaṃ yogāṅgatrayamabhidhāya tasya ca saṃyamasaṃjñāṃ kṛtvā saṃyamasya viṣayapradarśanārthaṃ pariṇāmatrayamupapādya saṃyamabalotpadyamānāḥ pūrvāntaparāntamadhyabhavāḥ siddhīrupadarśya samādhyabhyāsopapattaye 32 bāhyā bhuvanajñānādirūpā ābhyantarāśca kāyavyūhajñānādirūpāḥ pradarśya samādhyupayogāyendriyaprāṇajayādipūrvikāḥ paramapuruṣārthasiddhaye yathākramamavasthāsahitabhūtajayendriyasattvajayodbhavāśca vyākhyāya vivekajñānopapattaye tāṃstānupāyānupanyasya tārakasya sarvasamādhyavasthāparyantabhavasya svarūpamabhidhāya tatsamāpatteḥ kṛtādhikārasya cittasattvasya svakāraṇānupraveśāt kaivalyamutpadyata ityabhihitamiti nirṇīto vibhūtipādastṛtīyaḥ|

  1. pā0 samādhyāśvāsotpattaye