vṛttiḥ --- sarvārthatā calatvānnānāvidhārthagrahaṇaṃ cittasya vikṣepo dharmaḥ| ekasminnevālambane sadṛśapariṇāmitaikāgratā| sā+api cittasya dharmaḥ| tayoryathākramaṃ kṣayodayau sarvārthatālakṣaṇasya dharmasya kṣayo+atyantābhibhava ekāgratālakṣaṇasya dharmasya prādurbhāvo+abhivyaktiścittasyodriktasattvasyānvayitayā+avasthānaṃ samādhipariṇāma ityucyate| pūrvasmāt pariṇāmādasyāyaṃ viśeṣaḥ --- tatra saṃskāralakṣaṇayoḥ dharmayorabhibhavaprādurbhāvau pūrvasya vyutthānasaṃskārarūpasya nyagbhāva uttarasya nirodhasaṃskārarūpasyodbhavo+anabhibhūtatvenāvasthānam| iha tu kṣayodayāviti sarvātmatārūpasya vikṣepasyātyantatiraskārādanutpattiratīte+adhvani praveśaḥ kṣaya ekāgratālakṣaṇasya dharmasyodbhavo vartamāne+adhvani prakaṭatvam ||11||