vṛttiḥ --- śāntā ye kṛtasvasvavyāpārā atīte+adhvani anupraviṣṭāḥ| uditā ya anāgatamadhvānaṃ parityajya vartamāne+adhvani svavyāpāraṃ kurvanti| avyapadeśyā ye śaktirūpeṇa sthitā vyapadeṣṭuṃ na śakyante| teṣāṃ yathāsvaṃ sarvātmakatvamityevamādayo niyatakāryakāraṇarūpayogyatayāvacchinnā śaktireveha dharmaśabdenābhidhīyate| taṃ trividhamapi dharmaṃ yo+anupatatyanuvartate+anvayitvena svīkaroti sa śāntoditāvyapadeśyadharmānupātī dharmītyucyate| yathā --- suvarṇaṃ rucakarūpadharmaparityāgena svastikarūpadharmāntaraparigrahe suvarṇarūpatayā+anuvartamānaṃ teṣu dharmeṣu kathaṃcidbhinneṣu dharmirūpatayā sāmānyātmanā dharmarūpatayā viśeṣātmanā sthitamanvayitvenāvabhāsate ||14||