vṛttiḥ --- arthasya saṃvittiridantayā vyavahārayogyatāpādanam| ayamarthaḥ sukhaheturduḥkhaheturveti| buddheḥ saṃvidahamityevamākāreṇa sukhaduḥkharūpatayā vyavahārakṣamatāpādanam| evaṃvidhaṃ ca vyāpāradvayamarthapratyakṣakāle na yugapat kartuṃ śakyaṃ virodhāt| na hi viruddhayorvyāpārayoryugapat sambhavo+asti| ata ekasmin kāla ubhayasya svarūpasyā+arthasya cāvadhārayitumaśakyatvānna cittaṃ svaprakāśakaṃ bhavati| kintu evaṃvidhavyāpāradvayaniṣpādyasya phaladvayasyāsaṃvedanādbahirmukhatayaiva svaniṣṭhatvena cittasya svayaṃ vedanādarthaniṣṭhameva phalaṃ na svaniṣṭhamityarthaḥ ||19||