vṛttiḥ --- yadi hi buddhirbuddhyantareṇa vedyate sā+api buddhiḥ svayamabuddhā buddhyantaraṃ prakāśayitumasamartheti tasyā grāhakaṃ 39 buddhyantaraṃ kalpanīyaṃ tasyā+apyanyadityanavasthānāt puruṣāntareṇārthapratītirna syāt| na hi pratītavapratītāyāmarthaḥ pratīto bhavati| smṛtisaṃkaraśca prāpnoti --- rūpe rase vā samutpannāyāṃ buddhau tadgrāhikāṇāmanantānāṃ buddhīnāṃ samutpatterbuddhijanitaiḥ saṃskārairyadā yugapadbahvayaḥ smṛtayaḥ kriyante tadā buddheraparyavasānādbuddhismṛtīnāṃ ca bahvīnāṃ yugapadutpatteḥ kasminnarthe smṛtiriyamutpanneti jñātumaśkyatvāt smṛtīnāṃ saṃkaraḥ syāt| iyaṃ rūpe smṛtiriyaṃ rase smṛtiriti na jñāyeta ||20||

  1. pā0 bodhakam