vṛttiḥ --- iha nānāyoniṣu bhramatāṃ saṃsāriṇāṃ kāṃcidyonimanubhūya yadā yonyantarasahasravyavadhānena punastāmeva yoniṃ pratipadyate tadā tasyāṃ pūrvānubhūtāyāṃ yonau tathāvidhaśarīrādivyañjakāpekṣayā vāsanā yāḥ prakaṭībhūtā āsaṃstāstathāvidhavyañjakābhāvāttirohitāḥ punastathāvidhavyañjakaśarīrādilābhe prakaṭībhavanti| jātideśakālavyavadhāne+api tāsāṃ svānurūpasmṛtyādiphalasādhana ānantaryaṃ nairantaryam| kutaḥ| smṛtisaṃskārayorekarūpatvāt| tathāhi --- anuṣṭhīyamānāt karmaṇaścittasattve vāsanārūpaḥ saṃskāraḥ samutpadyate| sa ca svarganarakādīnāṃ phalānāṃ cāṅkurībhāvaḥ karmaṇāṃ vā yāgādīnāṃ śaktirūpatayā+avasthānam| karturvā tathāvidhabhogyabhoktṛtvarūpaṃ sāmarthyam| saṃskārāt smṛtiḥ smṛteśca sukhaduḥkhopabhogastadanubhavācca punarapi saṃskārasmṛtyādayaḥ| evaṃ ca yasya smṛtisaṃskārādayo bhinnāstasyā+a+anantaryābhāve durlabhaḥ kāryakāraṇabhāvaḥ| asmākaṃ tu yadānubhava eva saṃskārībhavati saṃskāraśca smṛtirūpatayā pariṇamate tadaikasyaiva cittasyānusandhātṛtvena sthitatvānna kāryakāraṇabhāvo durghaṭaḥ ||9||

bhavatvānantaryaṃ kāryakāraṇabhāvaśca vāsanānām yadā tu prathamamevānubhavaḥ pravartate tadā kiṃ vāsanānimitta uta nirnimitta iti śaṅkāṃ vyapanetumāha ---