vṛttiḥ --- kāścana janmanimittā eva siddhayo yathā pakṣyādīnāmākāśagamanādayaḥ| yathā vā kapilamaharṣiprabhṛtīnāṃ janmasamanantaramevopajāyamānā jñānādayaḥ sāṃsiddhikā guṇāḥ| oṣadhisiddhayo yathā pāradādirasāyanādyupayogāt| mantrasiddhiryathā mantrajapāt keṣāṃcidākāśagamanādiḥ| tapaḥsiddhiryathā viśvāmitrādīnām| samādhisiddhiḥ prākpratipāditā| etāḥ siddhayaḥ pūrvajanmakṣayitakleśānāmevopajāyante| tasmāt samādhisiddhāvivā+anyāsāṃ siddhīnāṃ samādhireva janmāntarābhyastaḥ kāraṇm| mantrādīni nimittamātrāṇi ||1||