atha vibhūtipādaḥ ||3||

deśabandhaścittasya dhāraṇā ||vibhūti 1||

tatra pratyayaikatānatā dhyānam ||vibhūti 2|| tadevārthamātranirbhāsaṃ svarūpaśūnyamiva samādhiḥ ||vibhūti 3||

trayamekatra saṃyamaḥ ||vibhūti 4 ||

tajjayātprajñālokaḥ ||vibhūti 5 ||

tasya bhūmiṣu viniyogaḥ ||vibhūti 6|| trayamantaraṅgaṃ pūrvebhyaḥ ||vibhūti 7||

tadapi bahiraṅgaṃ nirbījasya ||vibhūti 8|| vyutthānanirodhasaṃskārayorabhibhavaprādurbhāvau nirodhakṣaṇacittānvayo nirodhapariṇāmaḥ ||vibhūti 9||

tasya praśāntavāhitā saṃskārāt ||vibhūti 10|| sarvārthataikāgratayoḥ kṣayodayau cittasya samādhipariṇāmaḥ ||vibhūti 11||

śāntoditau tulyapratyayau cittasyaikāgratāpariṇāmaḥ ||vibhūti 12||

etena bhūtendriyeṣu dharmalakṣaṇāvasthāpariṇāmā vyākhyātāḥ ||vibhūti 13|| śāntoditāvyapadeśyadharmānupātī dharmī ||vibhūti 14|| kramānyatvaṃ pariṇāmānyatve hetuḥ ||vibhūti 15|| pariṇāmatrayasaṃyamādatītānāgatajñānam ||vibhūti 16|| śabdārthapratyayānāmitaretarādhyāsātsaṅkarastatpravibhāgasaṃyamātsarvabh ūtarutajñānam ||vibhūti 17|| saṃskārasākṣātkaraṇātpūrvajātijñānam ||vibhūti 18|| pratyayasya paracittajñānam ||vibhūti 19||

na ca tatsālambanaṃ tasyāviṣayībhūtatvāt ||vibhūti 20|| kāyarūpasaṃyamāttadgrāhyaśaktistambhe cakṣuṣprakāśāsaṃyoge+antardhānam ||vibhūti 21||

sopakramaṃ nirupakramaṃ ca karma tatsaṃyamādaparāntajñānamariṣṭebhyo vā ||vibhūti 22||

maitryādiṣu balāni ||vibhūti 23||

baleṣu hastibalādīni ||vibhūti 24|| pravṛttyālokanyāsātsūkṣmavyavahitaviprakṛṣṭajñānam ||vibhūti 25||

bhuvanajñānaṃ sūrye saṃyamāt ||vibhūti 26||

candre tārāvyūhajñānam ||vibhūti 27||

dhruve tadgatijñānam ||vibhūti 28||

nābhicakre kāyavyūhajñānam ||vibhūti 29|| kaṇṭhakūpe kṣutpipāsānivṛttiḥ ||vibhūti 30||

kūrmanāḍyāṃ sthairyam ||vibhūti 31||

mūrdhajyotiṣi siddhadarśanam ||vibhūti 32||

prātibhādvā sarvam ||vibhūti 33||

hṛdaye cittasaṃvit ||vibhūti 34||

sattvapuruṣayoratyantāsaṅkīrṇayoḥ pratyayāviśeṣo bhogaḥ parārthānyasvārthasaṃyamātpuruṣajñānam ||vibhūti 35||

51 tataḥ prātibhaśrāvaṇavedanādarśāsvādavārtā jāyante ||vibhūti 36|| te samādhāvupasargā vyutthāne siddhayaḥ ||vibhūti 37|| bandhakāraṇaśaithilyātpracārasaṃvedanācca cittasya paraśarīrāveśaḥ ||vibhūti 38|| udānajayājjalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca ||vibhūti 39||

samānajayātprajvalanam ||vibhūti 40||

52 śrotrākāśayoḥ sambandhasaṃyamāddivyaṃ śrotram ||vibhūti 41||

kāyākāśayoḥ sambandhasaṃyamāllaghutūlasamāpatteścākāśagamanam ||vibhūti 42||

bahirakalpitā vṛttirmahāvidehā tataḥ prakāśāvaraṇakṣayaḥ ||vibhūti 43|| sthūlasvarūpasūkṣmānvayārthavattvasaṃyamādbhūtajayaḥ ||vibhūti 44||

tato+aṇimādiprādurbhāvaḥ kāyasampattaddharmānabhighātaśca ||vibhūti 45|| rūpalāvaṇyabalavajrasaṃhananatvāni kāyasampat ||vibhūti 46|| grahaṇasvarūpāsmitānvayārthavattvasaṃyamādindriyajayaḥ ||vibhūti 47||

tato manojavitvaṃ vikaraṇabhāvaḥ pradhānajayaśca ||vibhūti 48|| sattvapuruṣānyatākhyātimātrasya sarvabhāvādhiṣṭhātṛtvaṃ sarvajñātṛtvaṃ ca ||vibhūti 49||

tadvairāgyādapi doṣabījakṣaye kaivalyam ||vibhūti 50||

svāmyupanimantraṇe saṅgasmayā+akaraṇaṃ punaraniṣṭaprasaṅgāt ||vibhūti 51|| kṣaṇatatkramayoḥ saṃyamādvivekajaṃ jñānam ||vibhūti 52|| jātilakṣaṇadeśairanyatānavacchedāttulyayostataḥ pratipattiḥ ||vibhūti 53||

tārakaṃ sarvaviṣayaṃ sarvathāviṣayamakramaṃ ceti vivekajaṃ jñānam ||vibhūti 54||

sattvapuruṣayoḥ śuddhisāmye kaivalyam ||vibhūti 55||

iti vibhūtipādaḥ ||3||

  1. parārthatvāt svārthasaṃyamāt ityeva bahusammataḥ sūtrapāṭhaḥ|
  2. jvalanam ityev bahusammataḥ sūtrapāṭhaḥ