Maṅgalam

||pātañjalayogasūtram||

|| dhāreśvarabhojadevaviracitarājamārtaṇḍavṛttisametam ||

dehārddhayogaḥ śivayoḥ sa śreyāṃsi tanotu vaḥ|
duṣprāpamapi yatsmṛtyā janaḥ kaivalyamaśnute ||1||
trividhānyapi duḥkhāni yadanusmaraṇānnṛṇām|
prayānti sadyo vilayaṃ taṃ stumaḥ śivamavyayam ||2||
patañjalimuneruktiḥ kāpyapūrvā jayatyasau|
puṃprakṛtyorviyogo+api yoga ityudito yayā ||3||
jayanti vācaḥ phaṇibharturāntarasphurattamastomaniśākaratviṣaḥ|
vibhāvyamānāḥ satataṃ manāṃsi yāḥ satāṃ sadānandamayāni kurvate||4||
śabdānāmanuśāsanaṃ vidadhatā pātañjale kurvatā
vṛttiṃ rājamṛgāṅkasaṃjñakamapi vyatanvatā vaidyake|
vākcetovapuṣāṃ malaḥ phaṇibhṛtāṃ bhartreva yenoddhṛtas
tasya śrīraṇaraṅgamallanṛpatervāco jayantyujjvalāḥ ||5||
durbodhaṃ yadatīva tadvijahati spaṣṭārthamityuktibhiḥ
spaṣṭārtheṣvativistṛtiṃ vidadhati vyarthaiḥ samāsādikaiḥ|
asthāne+anupayogibhiśca bahubhirjalpairbhramaṃ tanvate
śrotṝṇāmiti vastuviplavakṛtaḥ sarve+api ṭīkākṛtaḥ ||6||
utsṛjya vistaramudasya vikalpajālaṃ
phalguprakāśamavadhārya ca samyagarthān|
antaḥpatañjalimate vivṛtirmayeyam
ātanyate budhajanapratibodhahetuḥ ||7||