vṛttiḥ --- videhāḥ prakṛtilayāśca vitarkādibhūmikāsūtre (1|17) vyākhyātāḥ| teṣāṃ samādhirbhavapratyayaḥ| bhavaḥ saṃsāraḥ sa eva pratyayaḥ kāraṇaṃ yasya sa bhavapratyayaḥ| ayamarthaḥ --- ādhimātrāntarbhūtā eva te saṃsāre 3 tathāvidhasamādhibhājo bhavanti| teṣāṃ paratattvā+adarśanādyogābhāso+ayam| ataḥ paratattvajñāne tadbhāvanāyāṃ ca muktikāmena mahān yatno vidheya ityetadarthamupadiṣṭam ||19||

  1. āvirbhūtā eva saṃsāre te