vṛttiḥ --- videhaprakṛtilayavyatiriktānāṃ śraddhādipūrvakaḥ śraddhādayaḥ pūrve upāyā yasya sa śraddhādipūrvakaḥ| te ca śraddhādayaḥ kramādupāyopeyabhāvena pravartamānāḥ samprajñātasamādherupāyatāṃ pratipadyante| tatra śraddhā yogaviṣaye cetasaḥ prasādaḥ| vīryamutsāhaḥ| smṛtiranubhūtāsampramoṣaḥ| samādhirekāgratā| prajñā prajñātavyavivekaḥ| tatra śraddhāvato vīryaṃ jāyate yogaviṣaya utsāhavān bhavati| sotsāhasya ca pāścātyāsu bhūmiṣu smṛtirutpadyate| tatsmaraṇācca cetaḥ samādhīyate| samāhitacittaśca bhāvyaṃ samyagvivekena jānāti| ta ete samprajñātasya samādherupāyāstasyābhyāsāt parācca vairāgyādbhavatyasamprajñātaḥ ||20||