vṛttiḥ --- tasmin bhagavati sarvajñatvasya yadbījamatītānāgatādigrahaṇasyālpatvaṃ mahatvaṃ ca mūlatvādbījamiva bījam| tat tatra niratiśayaṃ kāṣṭhāṃ prāptam| dṛṣṭā hyalpatvamahatvādīnāṃ dharmāṇāṃ sātiśayānāṃ kāṣṭhāprāptiḥ| yathā paramāṇāvalpatvasyākāśe paramamahatvasya| evaṃ jñānādayo+api cittadharmāstāratamyena paridṛśyamānāḥ kvacinniratiśayatāmāsādayanti| yatra caite niratiśayāḥ sa īśvaraḥ| yadyapi sāmānyamātre+anumānasya paryavasitatvānna viśeṣāvagatiḥ sambhavati tathāpi śāstrādasya sarvajñatvādayo viśeṣā avagantavyāḥ| tasya svaprayojanābhāve kathaṃ prakṛtipuruṣayoḥ saṃyogaviyogāvāpādayatīti nā+a+aśaṅkanīyaṃ tasya kāruṇikatvādbhūtānugraha eva prayojanam| kalpapralayamahāpralayeṣu niḥśeṣān saṃsāriṇa uddhariṣyāmīti tasyādhyavasāyaḥ| yadyasyeṣṭaṃ tattasya prayojanamiti ||25||