vṛttiḥ --- cittasya nirmalasattvapariṇāmarūpasya yā vṛttayo+aṅgāṅgibhāvapariṇāmarūpāstāsāṃ nirodho bahirmukhatayā pariṇativicchedādantarmukhatayā pratilomapariṇāmena svakāraṇe layo yoga ityākhyāyate| sa ca nirodhaḥ sarvāsāṃ cittabhūmināṃ sarvaprāṇināṃ dharmaḥ kadācit kasyāñcidbhūmavāvirbhavati| tāśca kṣiptaṃ mūḍhaṃ vikṣiptam ekāgraṃ niruddhamiti cittasya bhūmayaścittasyāvasthāviśeṣāḥ| tatra kṣiptaṃ rajasa udrekādasthiraṃ bahirmukhatayā sukhaduḥkhādiviṣayeṣu vikalpiteṣu vyavahiteṣu vā rajasā preritam| tacca sadaiva daityadānavādīnām| mūḍhaṃ tamasa udrekāt kṛtyākṛtyavibhāgamantareṇa krodhādibhirviruddhakṛtyeṣveva niyamitam| tacca sadaiva rakṣaḥpiśācādīnām| vikṣiptaṃ tu sattvodrekādvaiśiṣṭyena parihṛtya duḥkhasādhanaṃ sukhasādhaneṣveva śabdādiṣu pravṛttam| tacca sadaiva devānām| etaduktaṃ bhavati --- rajasā pravṛttirūpaṃ tamasā parāpakāraniyataṃ sattvena sukhamayaṃ cittaṃ bhavati| etāstisraścittāvasthāḥ samādhāvanupayoginyaḥ| ekāgraniruddharūpe dve ca sattvotkarṣādyathottaramavasthitattvāt samādhāvupayogaṃ bhajete| sattvādikramavyutkrame tvayamabhiprāyaḥ --- dvayorapi rajastamasoratyantaheyatve+apyetadarthaṃ rajasaḥ prathamamupādānam| yāvanna pravṛttirdarśitā tāvannivṛttirna śakyate darśayitumiti dvayorvyatyayena pradarśanam| sattvasya tvetadarthaṃ paścāt pradarśanaṃ yat tasyotkarṣeṇottare dve bhūmī yogopayoginyāviti| anayordvayorekāgraniruddhayorbhūmyoryaścittasyaikāgratārūpaḥ pariṇāmaḥ sa yoga ityuktaṃ bhavati| ekāgre bahirvṛttinirodhaḥ| niruddhe ca sarvāsāṃ vṛttināṃ saṃskārāṇāṃ ca pravilaya ityanayoreva bhūmyoryogasya sambhavaḥ||2||

idānīṃ sūtrakāraścittavṛttinirodhapadāni vyākhyātukāmaḥ prathamaṃ cittapadaṃ vyācaṣṭe ---