vṛttiḥ --- navaite rajastamobalāt pravartamānāścittasya vikṣepā bhavanti| tairekāgratāvirodhibhiścittaṃ vikṣipyata ityarthaḥ| tatra vyādhirdhātuvaiṣamyanimitto jvarādiḥ| styānamakarmaṇyatā cittasya| ubhayakoṭyālambanaṃ jñānaṃ saṃśayaḥ --- yogaḥ sādhyo na veti| pramādo+anavadhānatā samādhisādhaneṣvaudāsīnyam| ālasyaṃ kāyacittayorgurutvaṃ yogaviṣaye pravṛttyabhāvahetuḥ| aviratiścittasya viṣayasamprayogātmā gardhaḥ| bhrāntidarśanaṃ śuktikāyāṃ rajatavadviparyayajñānam| alabdhabhūmikatvaṃ kutaścinnimittāt samādhibhūmeralābho+asamprāptiḥ| anavasthitattvaṃ labdhāyāmapi bhūmau cittasya tatrāpratiṣṭhā| ta ete samādherekāgratāyā yathāyogaṃ pratipakṣatvādantarāyā ityucyate ||30||