vṛttiḥ --- kutaścinnimittādutpanneṣu vikṣepeṣu ete duḥkhādayaḥ pravartante| tatra duḥkhaṃ cittasya rajasaḥ pariṇāmo bādhanālakṣaṇo yadbādhāt prāṇinastadupaghātāya pravartante| daurmanasyaṃ bāhyābhyantaraiḥ kāraṇairmanaso dauḥsthyam| aṅgamejayatvaṃ sarvāṅgīno vepathurāsanamanaḥsthairyasya bādhakaḥ| prāṇo yadbāhyaṃ vāyumācāmati sa śvāsaḥ, yat kauṣṭhyaṃ vāyuṃ niḥśvasiti sa praśvāsaḥ| ete vikṣepaiḥ saha pravartamānā yathoditābhyāsavairāgyābhyāṃ niroddhavyā ityeṣāmupadeśaḥ ||31||