vṛttiḥ --- ebhirupāyaiścittasya sthairyaṃ bhāvayato yoginaḥ sūkṣmaviṣayabhāvanādvāreṇa paramāṇvanto vaśīkāro+apratighātarūpo jāyate| na kvacit paramāṇuparyante sūkṣme viṣaye+asya manaḥ pratihanyate ityarthaḥ| evaṃ sthūlamākāśādiparamamahatvaparyantaṃ bhāvayato na kvaciccetasaḥ pratighāta utpadyate sarvatra svātantryaṃ bhavatītyarthaḥ ||40||

evamebhirupāyaiḥ saṃskṛtasya cetasaḥ kīdṛgrūpaṃ bhavatītyāha ---