vṛttiḥ --- etayaiva savitarkayā nirvitarkayā ca samāpatyā savicārā nirvicārā ca vyākhyātā| kīdṛśī| sūkṣmaviṣayā sūkṣmastanmātrendriyādirviṣayo yasyāḥ sā tathoktā| etena pūrvasyāḥ sthūlaviṣayatvaṃ pratipāditaṃ bhavati| sā hi mahābhūtendriyālambanā| śabdārthaviṣayatvena śabdārthavikalpasahitatvena deśakāladharmādyavacchinnaḥ sūkṣmo+arthaḥ pratibhāti yasyāṃ sā savicārā| deśakāladharmādirahito dharmimātratayā sūkṣmārthastanmātrendriyarūpaḥ pratibhāti yasyāṃ sā nirvicārā ||44||