vṛttiḥ --- savicāranirvicārayoḥ samāpattyoryat sūkṣmaviṣayatvamuktaṃ tadaliṅgaparyavasānam| na kvacillīyate na vā kiñcilliṅgati gamayatītyaliṅgaṃ pradhānam| tatparyantaṃ sūkṣmaviṣayatvam| tathāhi --- guṇānāṃ pariṇāme catvāri parvāṇi --- viśiṣṭaliṅgamaviśiṣṭaliṅgaṃ liṅgamātramaliṅgaṃ ceti| viśiṣṭaliṅgaṃ bhūtendriyāṇi| aviśiṣṭaliṅgāṃ tanmātrāntaḥkaraṇāni| liṅgamātraṃ buddhiḥ| aliṅgam pradhānamiti| nātaḥ paraṃ sūkṣmamastītyuktaṃ bhavati ||45||