vṛttiḥ --- abhyāsavairāgye vakṣyamāṇalakṣaṇe tābhyāṃ prakāśapravṛttiniyamarūpā yā vṛttayastāsāṃ nirodho bhavatītyuktaṃ bhavati| tāsāṃ vinivṛttabāhyābhiniveśānāmantarmukhatayā svakāraṇa eva citte śaktirūpatayā+avasthānam| tatra viṣayadoṣadarśanajena vairāgyeṇa tadvaimukhyamutpādyate| abhyāsena ca sukhajanakaṃ śāntapravāhapradarśanadvāreṇa dṛḍhasthairyamutpādyate| itthaṃ tābhyāṃ bhavati cittavṛttinirodhaḥ ||12||

abhyāsaṃ vyākhyātumāha ---