vṛttiḥ --- anena sūtreṇa śāstrasya sambandhābhidheyaprayojanānyākhyāyante| athaśabdo+adhikāradyotako maṅgalārthakaśca| yogo yuktiḥ samādhānam| yuja samādhau 1| anuśiṣyate vyākhyāyate lakṣaṇabhedopāyaphalairyena tadanuśāsanam| yogasyānuśāsanaṃ yogānuśāsanam| tadā+a+aśāstraparisamāpteradhikṛtaṃ boddhavyamityarthaḥ| tatra śāstrasya vyutpādyatayā yogaḥ sasādhanaḥ saphalo+abhidheyaḥ| tadvyutpādanaṃ ca phalam| vyutpāditasya yogasya kaivalyaṃ phalam| śāstrābhidheyayoḥ pratipādyapratipādakabhāvalakṣaṇaḥ sambandhaḥ| abhidheyasya tatphalasya ca kaivalyasya sādhyasādhanabhāvaḥ| etaduktaṃ bhavati --- vyutpādyasya yogasya sādhanāni śāstreṇa pradarśyante| tatsādhanasiddho yogaḥ kaivalyākhyaṃ phalamutpādayati ||1||

  1. (dhā0 pā0 4|67)