vṛttiḥ --- yadyapi vivekakhyātiparyantādbhogasampādanāt kamapi kṛtārthaṃ puruṣaṃ prati tannaṣṭaṃ viratavyāpāraṃ tathāpi sarvapuruṣasādhāraṇatvādanyān pratyanaṣṭavyāpāramavatiṣṭhate| ataḥ pradhānasya sakalabhoktṛsādhāraṇatvānna kadācidapi vināśaḥ| ekasya muktau vā na sarvamuktiprasaṅga ityuktaṃ bhavati ||22||