vṛttiḥ --- kāryadvāreṇāsya lakṣaṇaṃ karoti| svaśaktirdṛśyasya svabhāvaḥ| svāmiśaktirdraṣṭuḥ svarūpam| tayordvayorapi saṃvedyasaṃvedakatvena vyavasthitayoryā svarūpopalabdhistasyāḥ kāraṇaṃ yaḥ sa saṃyogaḥ| sa ca sahajo bhogyabhoktṛbhāvasvarūpānanyaḥ 8| na hi tayornityayorvyāpakayoḥ svarūpādatiriktaḥ kaścit saṃyogaḥ| yadeva bhogyasya bhogyatvaṃ bhoktuśca bhoktṛtvamanādisiddhaṃ sa eva saṃyogaḥ ||23||

  1. pā0 sa ca sahajabhogyabhoktṛbhāvasvarūpānnānyaḥ