vṛttiḥ --- tasyotpannavivekajñānasya jñātavyavivekarūpā prajñā prāntabhūmau sakalasālambanasamādhiparyante saptaprakārā bhavantītyarthaḥ| tatra kāryavimuktirūpā catuṣprakārā ---

  • 1| jñātaṃ mayā jñeyam| jñātavyaṃ na kiñcidasti|
  • 2| kṣīṇā me kleśāḥ| na kiñcit kṣetavyamasti|
  • 3| adhigataṃ mayā jñānam|
  • 4| prāptā mayā vivekakhyātiriti| pratyayāntaraparihāreṇa tasyāmavasthāyāmīdṛśyeva prajñā jāyate| īdṛśī prajñā kāryaviṣayaṃ nirmalaṃ jñānaṃ kāryavimuktirityucyate| cittavimuktistridhā ---
  • 5| caritārthā me buddhiḥ| guṇā hṛtādhikārā giriśikharanipatitā iva grāvāṇo na punaḥ sthitiṃ yāsyanti|
  • 6| svakāraṇe pravilayābhimukhānāṃ guṇānāṃ mohābhidhānamūlakāraṇābhāvānniṣprayojanatvāccāmīṣāṃ kutaḥ praroho bhavet|
  • 7| svasthībhūtaśca 11 me samādhistasmin sati svarupapratiṣṭho+ahamiti| īdṛśī triprakārā cittavimuktiḥ|

tadevamīdṛśyāṃ saptavidhabhūmiprajñāyāmupajātāyāṃ puruṣaḥ kevala ityucyate ||27||

vivekakhyātiḥ saṃyogābhāvaheturityuktam| tasyāstu utpattau kiṃ nimittamityāha ---

  1. pā0 sātmībhūtaśca