vṛttiḥ --- ete pūrvoktā hiṃsādayaḥ prathamaṃ tridhā bhidyante kṛtakāritānumodanabhedena| tatra svayaṃ niṣpāditāḥ kṛtāḥ| kuru kurviti prayojakavyāpāreṇa samutpāditāḥ kāritāḥ| anyena kriyamāṇāḥ sādhvityaṅgīkṛtā anumoditāḥ| etacca traividhyaṃ parasparaṃ vyāmohanirākaraṇāvadhāraṇāyocyate| anyathā mandamatirevaṃ manyeta na mayā svayaṃ hiṃsā kṛteti nāsti me doṣaḥ| eteṣāṃ kāraṇapratipādanāya lobhakrodhamohapūrvakā iti| yadyapi lobhaḥ prathamaṃ nirdiṣṭastathā+api sarvakleśānāṃ mohasyā+anātmanyātmābhimānalakṣaṇasya nidānatvāt tasmin sati svaparavibhāgapūrvakatvena lobhakrodhādīnāmudbhavānmūlatvamavaseyam| mohapūrvikā sarvā doṣajātirityarthaḥ| lobhastṛṣṇā| krodhaḥ kṛtyākṛtyavivekonmūlakaḥ prajvalanātmakaścittadharmaḥ| pratyekaṃ kṛtādibhedena triprakārā api hiṃsādayo mohādikāraṇatvena tridhā bhidyante| eṣāmeva punaravasthābhedena traividhyamāha --- mṛdumadhyādhimātrāḥ| mṛdavo mandāḥ na tīvrā nāpi madhyāḥ| madhyā nāpi mandā nāpi tīvrāḥ| adhimātrāstīvrāḥ| pāścāttyā navabhedāḥ| itthaṃ traividhye sati saptaviṃśatirbhavati| mṛdvādīnāmapi pratyekaṃ mṛdumadhyādhimātrabhedāt traividhyaṃ sambhavati| tadyathāyogaṃ yojyam| tadyathā --- mṛdumṛdurmṛdumadhyo mṛdutīvra iti| eṣāṃ phalamāha --- duḥkhājñānānantaphalā duḥkhaṃ pratikūlatayā+avabhāsamāno rājasaścittadharmaḥ| ajñānaṃ mithyājñānaṃ saṃśayaviparyayarūpam| te duḥkhājñāne+anantamaparicchinnaṃ phalaṃ yeṣāṃ te tathoktāḥ| itthaṃ teṣāṃ svarūpakāraṇādibhedena jñātānāṃ pratipakṣabhāvanayā yoginā parihāraḥ kartavya ityupadiṣṭaṃ bhavati ||34||