vṛttiḥ --- yaḥ śaucaṃ bhāvayati tasya svāṅgeṣvapi kāraṇasvarūpaparyālocanadvāreṇa jugupsā ghṛṇā samupajāyate --- aśucirayaṃ kāyo nātrāgrahaḥ kārya iti| amunaiva hetunā parairanyaiśca kāyavadbhirasaṃsargaḥ samparkābhāvaḥ saṃsargaparivarjanamityarthaḥ| yaḥ kila svameva kāyaṃ jugupsate tattadavadyadarśanāt sa kathaṃ parakīyaistathābhūtaiśca kāyaiḥ saṃsargamanubhavati ||40||