vṛttiḥ --- indriyāṇi viṣayebhyaḥ pratīpamāhriyante+asminniti pratyāhāraḥ| sa ca kathaṃ niṣpadyata ityāha --- cakṣurādīnāmindriyāṇāṃ svaviṣayo rūpādistena samprayogastadābhimukhyena vartanam tadabhāvastadābhimukhyaṃ parityajya svarūpamātre+avasthānam| tasmin sati cittamātrānukāriṇīndriyāṇi bhavanti yataścittamanuvartamānāni madhukararājamiva makṣikāḥ sarvāṇīndriyāṇi pratīyante| ataścittanirodhe tāni pratyāhṛtāni bhavanti| teṣāṃ tatsvarūpānukāraḥ pratyāhāra uktaḥ ||54||