vṛttiḥ --- abhyasyamāne hi pratyāhāre tathā vaśyānyāyattānīndriyāṇi sampadyante yathā bāhyaviṣayābhimukhatāṃ nīyamānānyapi na yāntītyarthaḥ ||55||

tadevaṃ prathamapādoktalakṣaṇasya yogasyāṅgabhūtakleśatanūkaraṇaphalaṃ kriyāyogamabhidhāya kleśānāmuddeśaṃ svarūpaṃ kāraṇaṃ kṣetraṃ phalaṃ coktvā karmaṇāmapi bhedaṃ kāraṇaṃ svarūpaṃ phalaṃ cābhidhāya vipākasya kāraṇam svarūpaṃ cābhihitam| tatastyājyatvāt kleśādināṃ jñānavyatirekeṇa tyāgasyā+aśakyatvājjñānasya ca śāstrāyattatvāt śāstrasya heyahānakāraṇopādeyopādānakāraṇabodhakatvena caturvyūhatvāt heyasya hānavyatirekeṇa svarūpāniṣpatterhānasahitaṃ caturvyūhaṃ svasvakāraṇasahitamabhidhāya upādeyakāraṇabhūtāyā vivekakhyāteḥ kāraṇabhūtānāmantaraṅgabahiraṅgabhāvena sthitānāṃ yamādīnāṃ svarūpaṃ phalasahitaṃ vyākṛtya āsanādīnāṃ dhāraṇāparyantānāṃ parasparamupakāryopakārakabhāvenāvasthitānāmuddeśamabhidhāya pratyekaṃ lakṣaṇakaraṇapūvakaṃ phalamabhihitam | tadayaṃ yogo yamaniyamādibhiḥ prāptabījabhāva āsanaprāṇāyāmairaṅkuritaḥ pratyāhāreṇa puṣpito dhyānadhāraṇāsamādhibhiḥ phaliṣyatīti vyākhyātaḥ sādhanapādaḥ|

iti dhāreśvarabhojaviracitāyāṃ rājamārtaṇḍābhidhāyāṃ pātañjalavṛttau sādhanapādaḥ ||2|| iti sādhanapādaḥ ||2||