vṛttiḥ --- teṣāṃ kleśānāmārabdhakāryāṇāṃ yāḥ sukhaduḥkhamohātmikā vṛttayastā dhyānaheyāḥ| dhyānenaiva cittaikāgratālakṣaṇena hātavyā ityarthaḥ| cittaparikarmābhyāsamātreṇaiva sthūlatvāt tāsāṃ nivṛttirbhavati| yathā vastrādau sthūlo malaḥ prakṣālanamātreṇaiva nivartate| yastatra sūkṣmāṃśaḥ sa taistairupāyairuttāpanaprabhṛtibhireva nivartayituṃ śakyate ||11||

evaṃ kleśānāṃ tattvamabhidhāya karmāśayasya tadabhidhātumāha ---