vṛttiḥ --- karmāśaya ityanena svarūpaṃ tasyābhihitam| ato vāsanārūpāṇyeva karmāṇi| kleśamūla ityanena kāraṇamabhihitaṃ yataḥ karmaṇāṃ śubhāśubhānāṃ kleśā eva nimittam| dṛṣṭādṛṣṭajanmavedanīya ityanena phalamuktam| asminneva janmani anubhavanīyo dṛṣṭajanmavedanīyaḥ| janmāntarānubhavanīyo+adṛṣṭajanmavedanīyaḥ| tathāhi --- kānicit puṇyāni devatārādhanādīni tīvrasaṃvegena kṛtāni ihaiva janmani jātyāyurbhogalakṣaṇaṃ phalaṃ prayacchanti yathā nandīśvarasya bhagavanmaheśvarārādhanabalādihaiva janmani jātyādayo viśiṣṭāḥ prādurbhūtāḥ| evamanveṣāṃ viśvāmitrādīnāṃ tapaḥprabhāvājjātyāyuṣī| keṣāñcijjātireva yathā tīvrasaṃvegena duṣṭakarmakṛtāṃ nahuṣādīnāṃ jātyantarādipariṇāmaḥ| urvaśyāśca kārtikeyavane latārūpatayā| evaṃ vyastasamastatvena yathāyogyaṃ yojyamiti ||12||