165
BRP040.056.1 suvarṇaretā vikhyātaḥ suvarṇaś cāpy atho mataḥ |
BRP040.056.2 suvarṇanāmā ca tathā suvarṇapriya eva ca || 56 ||
BRP040.057.1 tvam indraś ca yamaś caiva varuṇo dhanado 'nalaḥ |
BRP040.057.2 utphullaś citrabhānuś ca svarbhānur bhānur eva ca || 57 ||
BRP040.058.1 hotraṃ hotā ca homyaṃ ca hutaṃ caiva tathā prabhuḥ |
BRP040.058.2 trisauparṇas tathā brahman yajuṣāṃ śatarudriyam || 58 ||
BRP040.059.1 pavitraṃ ca pavitrāṇāṃ maṅgalānāṃ ca maṅgalam |
BRP040.059.2 prāṇaś ca tvaṃ rajaś ca tvaṃ tamaḥ sattvayutas tathā || 59 ||
BRP040.060.1 prāṇo 'pānaḥ samānaś ca udāno vyāna eva ca |
BRP040.060.2 unmeṣaś ca nimeṣaś ca kṣuttṛṅjṛmbhā tathaiva ca || 60 ||
BRP040.061.1 lohitāṅgaś ca daṃṣṭrī ca mahāvaktro mahodaraḥ |
BRP040.061.2 śuciromā haricchmaśrur ūrdhvakeśaś calācalaḥ || 61 ||
BRP040.062.1 gītavāditranṛtyāṅgo gītavādanakapriyaḥ |
BRP040.062.2 matsyo jālo jalo 'jayyo jalavyālaḥ kuṭīcaraḥ || 62 ||
BRP040.063.1 vikālaś ca sukālaś ca duṣkālaḥ kālanāśanaḥ |
BRP040.063.2 mṛtyuś caivākṣayo 'ntaś ca kṣamāmāyākarotkaraḥ || 63 ||
BRP040.064.1 saṃvarto vartakaś caiva saṃvartakabalāhakau |
BRP040.064.2 ghaṇṭākī ghaṇṭakī ghaṇṭī cūḍālo lavaṇodadhiḥ || 64 ||
BRP040.065.1 brahmā kālāgnivaktraś ca daṇḍī muṇḍas tridaṇḍadhṛk |
BRP040.065.2 caturyugaś caturvedaś caturhotraś catuṣpathaḥ || 65 ||
BRP040.066.1 cāturāśramyanetā ca cāturvarṇyakaraś ca ha |
BRP040.066.2 kṣarākṣaraḥ priyo dhūrto gaṇair gaṇyo gaṇādhipaḥ || 66 ||
BRP040.067.1 raktamālyāmbaradharo girīśo girijāpriyaḥ |
BRP040.067.2 śilpīśaḥ śilpinaḥ śreṣṭhaḥ sarvaśilpipravartakaḥ || 67 ||
BRP040.068.1 bhaganetrāntakaś caṇḍaḥ pūṣṇo dantavināśanaḥ |
BRP040.068.2 svāhā svadhā vaṣaṭkāro namaskāra namo 'stu te || 68 ||
BRP040.069.1 gūḍhavrataś ca gūḍhaś ca gūḍhavrataniṣevitaḥ |
BRP040.069.2 taraṇas tāraṇaś caiva sarvabhūteṣu tāraṇaḥ || 69 ||
BRP040.070.1 dhātā vidhātā sandhātā nidhātā dhāraṇo dharaḥ |
BRP040.070.2 tapo brahma ca satyaṃ ca brahmacaryaṃ tathārjavam || 70 ||
BRP040.071.1 bhūtātmā bhūtakṛd bhūto bhūtabhavyabhavodbhavaḥ |
BRP040.071.2 bhūr bhuvaḥ svaritaś caiva bhūto hy agnir maheśvaraḥ || 71 ||
BRP040.072.1 brahmāvartaḥ surāvartaḥ kāmāvarta namo 'stu te |
BRP040.072.2 kāmabimbavinirhantā karṇikārasrajapriyaḥ || 72 ||
BRP040.073.1 gonetā gopracāraś ca govṛṣeśvaravāhanaḥ |
BRP040.073.2 trailokyagoptā govindo goptā gogarga eva ca || 73 ||
BRP040.074.1 akhaṇḍacandrābhimukhaḥ sumukho durmukho 'mukhaḥ |
BRP040.074.2 caturmukho bahumukho raṇeṣv abhimukhaḥ sadā || 74 ||