Chapter 59: Śvetamādhava-Māhātmya

SS 115-117

brahmovāca:

BRP059.001.1 anantākhyaṃ vāsudevaṃ dṛṣṭvā bhaktyā praṇamya ca |
BRP059.001.2 sarvapāpavinirmukto naro yāti paraṃ padam || 1 ||
BRP059.002.1 mayā cārādhitaś cāsau śakreṇa tadanantaram |
BRP059.002.2 vibhīṣaṇena rāmeṇa kas taṃ nārādhayet pumān || 2 ||
BRP059.003.1 śvetagaṅgāṃ naraḥ snātvā yaḥ paśyec chvetamādhavam |
BRP059.003.2 matsyākhyaṃ mādhavaṃ caiva śvetadvīpaṃ sa gacchati || 3 ||

munaya ūcuḥ:

BRP059.004.1 śvetamādhavamāhātmyaṃ vaktum arhasy aśeṣataḥ |
BRP059.004.2 vistareṇa jagannātha pratimāṃ tasya vai hareḥ || 4 ||
BRP059.005.1 tasmin kṣetravare puṇye vikhyāte jagatītale |
BRP059.005.2 śvetākhyaṃ mādhavaṃ devaṃ kas taṃ sthāpitavān purā || 5 ||

brahmovāca:

BRP059.006.1 abhūt kṛtayuge viprāḥ śveto nāma nṛpo balī |
BRP059.006.2 matimān dharmavic chūraḥ satyasandho dṛḍhavrataḥ || 6 ||
BRP059.007.1 yasya rājye tu varṣāṇāṃ sahasraṃ daśa mānavāḥ |
BRP059.007.2 bhavanty āyuṣmanto lokā bālas tasmin na sīdati || 7 ||
230
BRP059.008.1 vartamāne tadā rājye kiñcit kāle gate dvijāḥ |
BRP059.008.2 kapālagautamo nāma ṛṣiḥ paramadhārmikaḥ || 8 ||
BRP059.009.1 suto 'syājātadantaś ca mṛtaḥ kālavaśād dvijāḥ |
BRP059.009.2 tam ādāya ṛṣir dhīmān nṛpasyāntikam ānayat || 9 ||
BRP059.010.1 dṛṣṭvaivaṃ nṛpatiḥ suptaṃ kumāraṃ gatacetasam |
BRP059.010.2 pratijñām akarod viprā jīvanārthaṃ śiśos tadā || 10 ||

rājovāca:

BRP059.011.1 yāvad bālam ahaṃ tv enaṃ yamasya sadane gatam |
BRP059.011.2 nānaye saptarātreṇa citāṃ dīptāṃ samāruhe || 11 ||

brahmovāca:

BRP059.012.1 evam uktvāsitaiḥ padmaiḥ śatair daśaśatādikaiḥ |
BRP059.012.2 sampūjya ca mahādevaṃ rājā vidyāṃ punar japet || 12 ||
BRP059.013.1 atibhaktiṃ tu sañcintya nṛpasya jagadīśvaraḥ |
BRP059.013.2 sānnidhyam agamat tuṣṭo 'smīty uvāca sahomayā || 13 ||
BRP059.014.1 śrutvaivaṃ giram īśasya vilokya sahasā haram |
BRP059.014.2 bhasmadigdhaṃ virūpākṣaṃ śaratkundenduvarcasam || 14 ||
BRP059.015.1 śārdūlacarmavasanaṃ śaśāṅkāṅkitamūrdhajam |
BRP059.015.2 mahīṃ nipatya sahasā praṇamya sa tadābravīt || 15 ||

śveta uvāca:

BRP059.016.1 kāruṇyaṃ yadi me dṛṣṭvā prasanno 'si prabho yadi |
BRP059.016.2 kālasya vaśam āpanno bālako dvijaputrakaḥ || 16 ||
BRP059.017.1 jīvatv eṣa punar bāla ity evaṃ vratam āhitam |
BRP059.017.2 akasmāc ca mṛtaṃ bālaṃ niyamya bhagavan svayam |
BRP059.017.3 yathoktāyuṣyasaṃyuktaṃ kṣemaṃ kuru maheśvara || 17 ||

brahmovāca:

BRP059.018.1 śvetasyaitad vacaḥ śrutvā mudaṃ prāpa haras tadā |
BRP059.018.2 kālam ājñāpayām āsa sarvabhūtabhayaṅkaram || 18 ||
BRP059.019.1 niyamya kālaṃ durdharṣaṃ yamasyājñākaraṃ dvijāḥ |
BRP059.019.2 bālaṃ sañjīvayām āsa mṛtyor mukhagataṃ punaḥ || 19 ||
BRP059.020.1 kṛtvā kṣemaṃ jagat sarvaṃ muneḥ putraṃ sa taṃ dvijāḥ |
BRP059.020.2 devyā sahomayā devas tatraivāntaradhīyata || 20 ||
BRP059.021.1 evaṃ sañjīvayām āsa muneḥ putraṃ nṛpottamaḥ || 21 ||

munaya ūcuḥ:

BRP059.022.1 devadeva jagannātha trailokyaprabhavāvyaya |
BRP059.022.2 brūhi naḥ paramaṃ tathyaṃ śvetākhyasya ca sāmpratam || 22 ||

brahmovāca:

BRP059.023.1 śṛṇudhvaṃ muniśārdūlāḥ sarvasattvahitāvaham |
BRP059.023.2 pravakṣyāmi yathātathyaṃ yat pṛcchatha mamānaghāḥ || 23 ||
BRP059.024.1 mādhavasya ca māhātmyaṃ sarvapāpapraṇāśanam |
BRP059.024.2 yac chrutvābhimatān kāmān dhruvaṃ prāpnoti mānavaḥ || 24 ||
231
BRP059.025.1 śrutavān ṛṣibhiḥ pūrvaṃ mādhavākhyasya bho dvijāḥ |
BRP059.025.2 śṛṇudhvaṃ tāṃ kathāṃ divyāṃ bhayaśokārtināśinīm || 25 ||
BRP059.026.1 sa kṛtvā rājyam ekāgryaṃ varṣāṇāṃ ca sahasraśaḥ |
BRP059.026.2 vicārya laukikān dharmān vaidikān niyamāṃs tathā || 26 ||
BRP059.027.1 keśavārādhane viprā niścitaṃ vratam āsthitaḥ |
BRP059.027.2 sa gatvā paramaṃ kṣetraṃ sāgaraṃ dakṣiṇāśrayam || 27 ||
BRP059.028.1 taṭe tasmiñ śubhe ramye deśe kṛṣṇasya cāntike |
BRP059.028.2 śveto 'tha kārayām āsa prāsādaṃ śubhalakṣaṇam || 28 ||
BRP059.029.1 dhanvantaraśataṃ caikaṃ devadevasya dakṣiṇe |
BRP059.029.2 tataḥ śvetena viprendrāḥ śvetaśailamayena ca || 29 ||
BRP059.030.1 kṛtaḥ sa bhagavāñ śveto mādhavaś candrasannibhaḥ |
BRP059.030.2 pratiṣṭhāṃ vidhivac cakre yathoddiṣṭāṃ svayaṃ tu saḥ || 30 ||
BRP059.031.1 dattvā dānaṃ dvijātibhyo dīnānāthatapasvinām |
BRP059.031.2 athānantarato rājā mādhavasya ca sannidhau || 31 ||
BRP059.032.1 mahīṃ nipatya sahasā oṅkāraṃ dvādaśākṣaram |
BRP059.032.2 japan sa maunam āsthāya māsam ekaṃ samādhinā || 32 ||
BRP059.033.1 nirāhāro mahābhāgaḥ samyag viṣṇupade sthitaḥ |
BRP059.033.2 japānte sa tu deveśaṃ saṃstotum upacakrame || 33 ||

śveta uvāca:

BRP059.034.1 oṃ namo vāsudevāya namaḥ saṅkarṣaṇāya ca |
BRP059.034.2 pradyumnāyāniruddhāya namo nārāyaṇāya ca || 34 ||
BRP059.035.1 namo 'stu bahurūpāya viśvarūpāya vedhase |
BRP059.035.2 nirguṇāyāpratarkyāya śucaye śuklakarmaṇe || 35 ||
BRP059.036.1 oṃ namaḥ padmanābhāya padmagarbhodbhavāya ca |
BRP059.036.2 namo 'stu padmavarṇāya padmahastāya te namaḥ || 36 ||
BRP059.037.1 oṃ namaḥ puṣkarākṣāya sahasrākṣāya mīḍhuṣe |
BRP059.037.2 namaḥ sahasrapādāya sahasrabhujamanyave || 37 ||
BRP059.038.1 oṃ namo 'stu varāhāya varadāya sumedhase |
BRP059.038.2 variṣṭhāya vareṇyāya śaraṇyāyācyutāya ca || 38 ||
BRP059.039.1 oṃ namo bālarūpāya bālapadmaprabhāya ca |
BRP059.039.2 bālārkasomanetrāya muñjakeśāya dhīmate || 39 ||
BRP059.040.1 keśavāya namo nityaṃ namo nārāyaṇāya ca |
BRP059.040.2 mādhavāya variṣṭhāya govindāya namo namaḥ || 40 ||
BRP059.041.1 oṃ namo viṣṇave nityaṃ devāya vasuretase |
BRP059.041.2 madhusūdanāya namaḥ śuddhāyāṃśudharāya ca || 41 ||
BRP059.042.1 namo anantāya sūkṣmāya namaḥ śrīvatsadhāriṇe |
BRP059.042.2 trivikramāya ca namo divyapītāmbarāya ca || 42 ||
BRP059.043.1 sṛṣṭikartre namas tubhyaṃ goptre dhātre namo namaḥ |
BRP059.043.2 namo 'stu guṇabhūtāya nirguṇāya namo namaḥ || 43 ||
232
BRP059.044.1 namo vāmanarūpāya namo vāmanakarmaṇe |
BRP059.044.2 namo vāmananetrāya namo vāmanavāhine || 44 ||
BRP059.045.1 namo ramyāya pūjyāya namo 'stv avyaktarūpiṇe |
BRP059.045.2 apratarkyāya śuddhāya namo bhayaharāya ca || 45 ||
BRP059.046.1 saṃsārārṇavapotāya praśāntāya svarūpiṇe |
BRP059.046.2 śivāya saumyarūpāya rudrāyottāraṇāya ca || 46 ||
BRP059.047.1 bhavabhaṅgakṛte caiva bhavabhogapradāya ca |
BRP059.047.2 bhavasaṅghātarūpāya bhavasṛṣṭikṛte namaḥ || 47 ||
BRP059.048.1 oṃ namo divyarūpāya somāgniśvasitāya ca |
BRP059.048.2 somasūryāṃśukeśāya gobrāhmaṇahitāya ca || 48 ||
BRP059.049.1 oṃ nama ṛksvarūpāya padakramasvarūpiṇe |
BRP059.049.2 ṛkstutāya namas tubhyaṃ nama ṛksādhanāya ca || 49 ||
BRP059.050.1 oṃ namo yajuṣāṃ dhātre yajūrūpadharāya ca |
BRP059.050.2 yajuryājyāya juṣṭāya yajuṣāṃ pataye namaḥ || 50 ||
BRP059.051.1 oṃ namaḥ śrīpate deva śrīdharāya varāya ca |
BRP059.051.2 śriyaḥ kāntāya dāntāya yogicintyāya yogine || 51 ||
BRP059.052.1 oṃ namaḥ sāmarūpāya sāmadhvanivarāya ca |
BRP059.052.2 oṃ namaḥ sāmasaumyāya sāmayogavide namaḥ || 52 ||
BRP059.053.1 sāmne ca sāmagītāya oṃ namaḥ sāmadhāriṇe |
BRP059.053.2 sāmayajñavide caiva namaḥ sāmakarāya ca || 53 ||
BRP059.054.1 namas tv atharvaśirase namo 'tharvasvarūpiṇe |
BRP059.054.2 namo 'stv atharvapādāya namo 'tharvakarāya ca || 54 ||
BRP059.055.1 oṃ namo vajraśīrṣāya madhukaiṭabhaghātine |
BRP059.055.2 mahodadhijalasthāya vedāharaṇakāriṇe || 55 ||
BRP059.056.1 namo dīptasvarūpāya hṛṣīkeśāya vai namaḥ |
BRP059.056.2 namo bhagavate tubhyaṃ vāsudevāya te namaḥ || 56 ||
BRP059.057.1 nārāyaṇa namas tubhyaṃ namo lokahitāya ca |
BRP059.057.2 oṃ namo mohanāśāya bhavabhaṅgakarāya ca || 57 ||
BRP059.058.1 gatipradāya ca namo namo bandhaharāya ca |
BRP059.058.2 trailokyatejasāṃ kartre namas tejaḥsvarūpiṇe || 58 ||
BRP059.059.1 yogīśvarāya śuddhāya rāmāyottaraṇāya ca |
BRP059.059.2 sukhāya sukhanetrāya namaḥ sukṛtadhāriṇe || 59 ||
BRP059.060.1 vāsudevāya vandyāya vāmadevāya vai namaḥ |
BRP059.060.2 dehināṃ dehakartre ca bhedabhaṅgakarāya ca || 60 ||
BRP059.061.1 devair vanditadehāya namas te divyamauline |
BRP059.061.2 namo vāsanivāsāya vāsavyavaharāya ca || 61 ||
BRP059.062.1 oṃ namo vasukartre ca vasuvāsapradāya ca |
BRP059.062.2 namo yajñasvarūpāya yajñeśāya ca yogine || 62 ||
BRP059.063.1 yatiyogakareśāya namo yajñāṅgadhāriṇe |
BRP059.063.2 saṅkarṣaṇāya ca namaḥ pralambamathanāya ca || 63 ||
BRP059.064.1 meghaghoṣasvanottīrṇavegalāṅgaladhāriṇe |
BRP059.064.2 namo 'stu jñānināṃ jñāna nārāyaṇaparāyaṇa || 64 ||
233
BRP059.065.1 na me 'sti tvām ṛte bandhur narakottāraṇe prabho |
BRP059.065.2 atas tvāṃ sarvabhāvena praṇato natavatsala || 65 ||
BRP059.066.1 malaṃ yat kāyajaṃ vāpi mānasaṃ caiva keśava |
BRP059.066.2 na tasyānyo 'sti deveśa kṣālakas tvām ṛte 'cyuta || 66 ||
BRP059.067.1 saṃsargāṇi samastāni vihāya tvām upasthitaḥ |
BRP059.067.2 saṅgo me 'stu tvayā sārdham ātmalābhāya keśava || 67 ||
BRP059.068.1 kaṣṭam āpat suduṣpāraṃ saṃsāraṃ vedmi keśava |
BRP059.068.2 tāpatrayaparikliṣṭas tena tvāṃ śaraṇaṃ gataḥ || 68 ||
BRP059.069.1 eṣaṇābhir jagat sarvaṃ mohitaṃ māyayā tava |
BRP059.069.2 ākarṣitaṃ ca lobhādyair atas tvām aham āśritaḥ || 69 ||
BRP059.070.1 nāsti kiñcit sukhaṃ viṣṇo saṃsārasthasya dehinaḥ |
BRP059.070.2 yathā yathā hi yajñeśa tvayi cetaḥ pravartate || 70 ||
BRP059.071.1 tathā phalavihīnaṃ tu sukham ātyantikaṃ labhet |
BRP059.071.2 naṣṭo vivekaśūnyo 'smi dṛśyate jagad āturam || 71 ||
BRP059.072.1 govinda trāhi saṃsārān mām uddhartuṃ tvam arhasi |
BRP059.072.2 magnasya mohasalile niruttāre bhavārṇave |
BRP059.072.3 uddhartā puṇḍarīkākṣa tvām ṛte 'nyo na vidyate || 72 ||

brahmovāca:

BRP059.073.1 itthaṃ stutas tatas tena rājñā śvetena bho dvijāḥ |
BRP059.073.2 tasmin kṣetravare divye vikhyāte puruṣottame || 73 ||
BRP059.074.1 bhaktiṃ tasya tu sañcintya devadevo jagadguruḥ |
BRP059.074.2 ājagāma nṛpasyāgre sarvair devair vṛto hariḥ || 74 ||
BRP059.075.1 nīlajīmūtasaṅkāśaḥ padmapattrāyatekṣaṇaḥ |
BRP059.075.2 dadhat sudarśanaṃ dhīmān karāgre dīptamaṇḍalam || 75 ||
BRP059.076.1 kṣīrodajalasaṅkāśo vimalaś candrasannibhaḥ |
BRP059.076.2 rarāja vāmahaste 'sya pāñcajanyo mahādyutiḥ || 76 ||
BRP059.077.1 pakṣirājadhvajaḥ śrīmān gadāśārṅgāsidhṛk prabhuḥ |
BRP059.077.2 uvāca sādhu bho rājan yasya te matir uttamā |
BRP059.077.3 yad iṣṭaṃ vara bhadraṃ te prasanno 'smi tavānagha || 77 ||

brahmovāca:

BRP059.078.1 śrutvaivaṃ devadevasya vākyaṃ tat paramāmṛtam |
BRP059.078.2 praṇamya śirasovāca śvetas tadgatamānasaḥ || 78 ||

śveta uvāca:

BRP059.079.1 yady ahaṃ bhagavan bhaktaḥ prayaccha varam uttamam |
BRP059.079.2 ābrahmabhavanād ūrdhvaṃ vaiṣṇavaṃ padam avyayam || 79 ||
BRP059.080.1 vimalaṃ virajaṃ śuddhaṃ saṃsārāsaṅgavarjitam |
BRP059.080.2 tat padaṃ gantum icchāmi tvatprasādāj jagatpate || 80 ||

śrībhagavān uvāca:

BRP059.081.1 yat padaṃ vibudhāḥ sarve munayaḥ siddhayoginaḥ |
BRP059.081.2 nābhigacchanti yad ramyaṃ paraṃ padam anāmayam || 81 ||
BRP059.082.1 yāsyasi paramaṃ sthānaṃ rājyāmṛtam upāsya ca |
BRP059.082.2 sarvāṃl lokān atikramya mama lokaṃ gamiṣyasi || 82 ||
234
BRP059.083.1 kīrtis tavātra rājendra trīṃl lokāṃś ca gamiṣyati |
BRP059.083.2 sānnidhyaṃ mama caivātra sarvadaiva bhaviṣyati || 83 ||
BRP059.084.1 śvetagaṅgeti gāsyanti sarve te devadānavāḥ |
BRP059.084.2 kuśāgreṇāpi rājendra śvetagāṅgeyam ambu ca || 84 ||
BRP059.085.1 spṛṣṭvā svargaṃ gamiṣyanti madbhaktā ye samāhitāḥ |
BRP059.085.2 yas tv imāṃ pratimāṃ gacchen mādhavākhyāṃ śaśiprabhām || 85 ||
BRP059.086.1 śaṅkhagokṣīrasaṅkāśām aśeṣāghavināśinīm |
BRP059.086.2 tāṃ praṇamya sakṛd bhaktyā puṇḍarīkanibhekṣaṇām || 86 ||
BRP059.087.1 vihāya sarvalokān vai mama loke mahīyate |
BRP059.087.2 manvantarāṇi tatraiva devakanyābhir āvṛtaḥ || 87 ||
BRP059.088.1 gīyamānaś ca madhuraṃ siddhagandharvasevitaḥ |
BRP059.088.2 bhunakti vipulān bhogān yatheṣṭaṃ māmakaiḥ saha || 88 ||
BRP059.089.1 cyutas tasmād ihāgatya manuṣyo brāhmaṇo bhavet |
BRP059.089.2 vedavedāṅgavic chrīmān bhogavāṃś cirajīvitaḥ || 89 ||
BRP059.090.1 gajāśvarathayānāḍhyo dhanadhānyāvṛtaḥ śuciḥ |
BRP059.090.2 rūpavān bahubhāgyaś ca putrapautrasamanvitaḥ || 90 ||
BRP059.091.1 puruṣottamaṃ punaḥ prāpya vaṭamūle 'tha sāgare |
BRP059.091.2 tyaktvā dehaṃ hariṃ smṛtvā tataḥ śāntapadaṃ vrajet || 91 ||