263
BRP069.042.1 oṣadhīnāṃ yathā dhānyaṃ tṛṇeṣu tṛṇarāḍ yathā |
BRP069.042.2 tathā samastatīrthānām uttamaṃ puruṣottamam || 42 ||
BRP069.043.1 yathā samastatīrthānāṃ dharmaḥ saṃsāratārakaḥ |
BRP069.043.2 tathā samastatīrthānāṃ śreṣṭhaṃ tat puruṣottamam || 43 ||

Chapter 70: Puruṣottamakṣetra-Māhātmya; Gautamī-Māhātmya

SS 130-131

brahmovāca:

BRP070.001.1 sarveṣāṃ caiva tīrthānāṃ kṣetrāṇāṃ ca dvijottamāḥ |
BRP070.001.2 japahomavratānāṃ ca tapodānaphalāni ca || 1 ||
BRP070.002.1 na tat paśyāmi bho viprā yat tena sadṛśaṃ bhuvi |
BRP070.002.2 kiṃ cātra bahunoktena bhāṣitena punaḥ punaḥ || 2 ||
BRP070.003.1 satyaṃ satyaṃ punaḥ satyaṃ kṣetraṃ tat paramaṃ mahat |
BRP070.003.2 puruṣākhyaṃ sakṛd dṛṣṭvā sāgarāmbhaḥsamāplutam || 3 ||
BRP070.004.1 brahmavidyāṃ sakṛj jñātvā garbhavāso na vidyate |
BRP070.004.2 hareḥ sannihite sthāna uttame puruṣottame || 4 ||
BRP070.005.1 saṃvatsaram upāsīta māsamātram athāpi vā |
BRP070.005.2 tena japtaṃ hutaṃ tena tena taptaṃ tapo mahat || 5 ||
BRP070.006.1 sa yāti paramaṃ sthānaṃ yatra yogeśvaro hariḥ |
BRP070.006.2 bhuktvā bhogān vicitrāṃś ca devayoṣitsamanvitaḥ || 6 ||
BRP070.007.1 kalpānte punar āgatya martyaloke narottamaḥ |
BRP070.007.2 jāyate yogināṃ viprā jñānajñeyodyato gṛhe || 7 ||
BRP070.008.1 samprāpya vaiṣṇavaṃ yogaṃ hareḥ svacchandatāṃ vrajet |
BRP070.008.2 kalpavṛkṣasya rāmasya kṛṣṇasya bhadrayā saha || 8 ||
BRP070.009.1 mārkaṇḍeyendradyumnasya māhātmyaṃ mādhavasya ca |
BRP070.009.2 svargadvārasya māhātmyaṃ sāgarasya vidhiḥ kramāt || 9 ||
BRP070.010.1 mārjanasya yathākāle bhāgīrathyāḥ samāgamam |
BRP070.010.2 sarvam etan mayā khyātaṃ yat paraṃ śrotum icchatha || 10 ||
BRP070.011.1 indradyumnasya māhātmyam etac ca kathitaṃ mayā |
BRP070.011.2 sarvāścaryaṃ samākhyātaṃ rahasyaṃ puruṣottamam |
BRP070.011.3 purāṇaṃ paramaṃ guhyaṃ dhanyaṃ saṃsāramocanam || 11 ||