266

Chapter 71: Prehistory of Śiva's marriage with Pārvatī

SS 131-132

nārada uvāca:

BRP071.001.1 tridaivatyaṃ tu yat tīrthaṃ sarvebhyo hy uktam uttamam |
BRP071.001.2 tasya svarūpabhedaṃ ca vistareṇa bravītu me || 1 ||

brahmovāca:

BRP071.002.1 tāvad anyāni tīrthāni tāvat tāḥ puṇyabhūmayaḥ |
BRP071.002.2 tāvad yajñādayo yāvat tridaivatyaṃ na dṛśyate || 2 ||
BRP071.003.1 gaṅgeyaṃ saritāṃ śreṣṭhā sarvakāmapradāyinī |
BRP071.003.2 tridaivatyā muniśreṣṭha tadutpattim ataḥ śṛṇu || 3 ||
BRP071.004.1 varṣāṇām ayutāt pūrvaṃ devakārya upasthite |
BRP071.004.2 tārako balavān āsīn madvarād atigarvitaḥ || 4 ||
BRP071.005.1 devānāṃ paramaiśvaryaṃ hṛtaṃ tena balīyasā |
BRP071.005.2 tatas te śaraṇaṃ jagmur devāḥ sendrapurogamāḥ || 5 ||
BRP071.006.1 kṣīrodaśāyinaṃ devaṃ jagatāṃ prapitāmaham |
BRP071.006.2 kṛtāñjalipuṭā devā viṣṇum ūcur ananyagāḥ || 6 ||

devā ūcuḥ:

BRP071.007.1 tvaṃ trātā jagatāṃ nātha devānāṃ kīrtivardhana |
BRP071.007.2 sarveśvara jagadyone trayīmūrte namo 'stu te || 7 ||
BRP071.008.1 lokasraṣṭāsurān hantā tvam eva jagatāṃ patiḥ |
BRP071.008.2 sthityutpattivināśānāṃ kāraṇaṃ tvaṃ jaganmaya || 8 ||
BRP071.009.1 trātā na kopy asti jagattraye 'pi |
BRP071.009.2 śarīriṇāṃ sarvavipadgatānām |
BRP071.009.3 tvayā vinā vārijapattranetra |
BRP071.009.4 tāpatrayāṇāṃ śaraṇaṃ na cānyat || 9 ||
BRP071.010.1 pitā ca mātā jagato 'khilasya |
BRP071.010.2 tvam eva sevāsulabho 'si viṣṇo |
BRP071.010.3 prasīda pāhīśa mahābhayebhyo |
BRP071.010.4 'smadārtihantā vada kas tvadanyaḥ || 10 ||
BRP071.011.1 ādikartā varāhas tvaṃ matsyaḥ kūrmas tathaiva ca |
BRP071.011.2 ityādirūpabhedair no rakṣase bhaya āgate || 11 ||
BRP071.012.1 hṛtasvāmyān suragaṇān hṛtadārān gatāpadaḥ |
BRP071.012.2 kasmān na rakṣase deva ananyaśaraṇān hare || 12 ||
267

brahmovāca:

BRP071.013.1 tataḥ provāca bhagavāñ śeṣaśāyī jagatpatiḥ |
BRP071.013.2 kasmāc ca bhayam āpannaṃ tad bruvantu gatajvarāḥ |
BRP071.013.3 tataḥ śriyaḥ patiṃ prāhus taṃ tārakavadhaṃ prati || 13 ||

devā ūcuḥ:

BRP071.014.1 tārakād bhayam āpannaṃ bhīṣaṇaṃ romaharṣaṇam |
BRP071.014.2 na yuddhais tapasā śāpair hantuṃ naiva kṣamā vayam || 14 ||
BRP071.015.1 arvāgdaśāhād yo bālas tasmān mṛtyum avāpsyati |
BRP071.015.2 tasmād deva na cānyebhyas tatra nītir vidhīyatām || 15 ||

brahmovāca:

BRP071.016.1 punar nārāyaṇaḥ prāha nāhaṃ balotkaṭaḥ surāḥ |
BRP071.016.2 na matto madapatyāc ca na devebhyo vadho bhavet || 16 ||
BRP071.017.1 īśvarād yadi jāyeta apatyaṃ bahuśaktikam |
BRP071.017.2 tasmād vadham avāpnoti tārako lokadāruṇaḥ || 17 ||
BRP071.018.1 tad gacchāmaḥ surāḥ sarve yatitum ṛṣibhiḥ saha |
BRP071.018.2 bhāryārthaṃ prathamo yatnaḥ kartavyaḥ prabhaviṣṇubhiḥ || 18 ||
BRP071.019.1 tathety uktvā suragaṇā jagmus te ca nagottamam |
BRP071.019.2 himavantaṃ ratnamayaṃ menāṃ ca himavatpriyām || 19 ||
BRP071.020.1 idam ūcuḥ sarva eva sabhāryaṃ tuhinaṃ girim || 20 ||

devā ūcuḥ:

BRP071.021.1 dākṣāyaṇī lokamātā yā śaktiḥ saṃsthitā girau |
BRP071.021.2 buddhiḥ prajñā dhṛtir medhā lajjā puṣṭiḥ sarasvatī || 21 ||
BRP071.022.1 evaṃ tv anekadhā loke yā sthitā lokapāvanī |
BRP071.022.2 devānāṃ kāryasiddhyarthaṃ yuvayor garbham āviśat || 22 ||
BRP071.023.1 samutpannā jaganmātā śambhoḥ patnī bhaviṣyati |
BRP071.023.2 asmākaṃ bhavatāṃ cāpi pālanī ca bhaviṣyati || 23 ||

brahmovāca:

BRP071.024.1 himavān api tad vākyaṃ surāṇām abhinandya ca |
BRP071.024.2 menā cāpi mahotsāhā astv ity evaṃ vaco 'bravīt || 24 ||
BRP071.025.1 tadotpannā jagaddhātrī gaurī himavato gṛhe |
BRP071.025.2 śivadhyānaratā nityaṃ tanniṣṭhā tanmanogatā || 25 ||
BRP071.026.1 tāṃ vai procuḥ suragaṇā īśārthe tapa āviśa |
BRP071.026.2 tathā himavataḥ pṛṣṭhe gaurī tepe tapo mahat || 26 ||
BRP071.027.1 punaḥ sammantrayām āsur īśo dhyāyati tāṃ śivām |
BRP071.027.2 ātmānaṃ vā tathānyad vā na jānīmaḥ kathaṃ bhavaḥ || 27 ||
BRP071.028.1 menakāyāḥ sutāyāṃ tu cittaṃ dadhyāt sureśvaraḥ |
BRP071.028.2 tatra nītir vidhātavyā tataḥ śraiṣṭhyam avāpsyatha |
BRP071.028.3 tataḥ prāha mahābuddhir vācaspatir udāradhīḥ || 28 ||

bṛhaspatir uvāca:

BRP071.029.1 yas tv ayaṃ madano dhīmān kandarpaḥ puṣpacāpadhṛk |
BRP071.029.2 sa vidhyatu śivaṃ śāntaṃ bāṇaiḥ puṣpamayaiḥ śubhaiḥ || 29 ||
268
BRP071.030.1 tena viddhas trinetro 'pi īśāyāṃ buddhim ādadhet |
BRP071.030.2 pariṇeṣyaty asau nūnaṃ tadā tāṃ girijāṃ haraḥ || 30 ||
BRP071.031.1 jayinaḥ pañcabāṇasya na bāṇāḥ kvāpi kuṇṭhitāḥ |
BRP071.031.2 tathoḍhāyāṃ jagaddhātryāṃ śambhoḥ putro bhaviṣyati || 31 ||
BRP071.032.1 jātaḥ putras trinetrasya tārakaṃ sa haniṣyati |
BRP071.032.2 vasantaṃ ca sahāyārthaṃ śobhiṣṭhaṃ kusumākaram || 32 ||
BRP071.033.1 āhlādanaṃ ca manasā kāmāyainaṃ prayacchatha || 33 ||

brahmovāca:

BRP071.034.1 tathety uktvā suragaṇā madanaṃ kusumākaram |
BRP071.034.2 preṣayām āsur avyagrāḥ śivāntikam arindamāḥ || 34 ||
BRP071.035.1 sa jagāma tvarā kāmo dhṛtacāpo samādhavaḥ |
BRP071.035.2 ratyā ca sahitaḥ kāmaḥ kartuṃ karma suduṣkaram || 35 ||
BRP071.036.1 gṛhītvā saśaraṃ cāpam idaṃ tasya mano 'bhavat |
BRP071.036.2 mayā vedhyas tv avedhyo vai śambhur lokaguruḥ prabhuḥ || 36 ||
BRP071.037.1 trailokyajayino bāṇāḥ śambhau me kiṃ dṛḍhā na vā |
BRP071.037.2 tenāsau cāgninetreṇa bhasmaśeṣas tadā kṛtaḥ || 37 ||
BRP071.038.1 tad eva karma sudṛḍham īkṣituṃ surasattamāḥ |
BRP071.038.2 ājagmus tatra yad vṛttaṃ śṛṇu vismayakārakam || 38 ||
BRP071.039.1 śambhuṃ dṛṣṭvā suragaṇā yāvat paśyanti manmatham |
BRP071.039.2 tāvac ca bhasmasādbhūtaṃ kāmaṃ dṛṣṭvā bhayāturāḥ |
BRP071.039.3 tuṣṭuvus tridaśeśānaṃ kṛtāñjalipuṭāḥ surāḥ || 39 ||

devā ūcuḥ:

BRP071.040.1 tārakād bhayam āpannaṃ kuru patnīṃ gireḥ sutām || 40 ||

brahmovāca:

BRP071.041.1 viddhacitto haro 'py āśu mene vākyaṃ suroditam |
BRP071.041.2 arundhatīṃ vasiṣṭhaṃ ca māṃ tu cakradharaṃ tathā || 41 ||
BRP071.042.1 preṣayām āsur amarā vivāhāya parasparam |
BRP071.042.2 sambandho 'pi tathāpy āsīd dhimavallokanāthayoḥ || 42 ||