Chapter 8: The solar dynasty (cont.)

SS 20-23

lomaharṣaṇa uvāca:

BRP008.001.1 satyavratas tu bhaktyā ca kṛpayā ca pratijñayā |
BRP008.001.2 viśvāmitrakalatraṃ tu babhāra vinaye sthitaḥ || 1 ||
BRP008.002.1 hatvā mṛgān varāhāṃś ca mahiṣāṃś ca vanecarān |
BRP008.002.2 viśvāmitrāśramābhyāśe māṃsaṃ vṛkṣe babandha ca || 2 ||
BRP008.003.1 upāṃśuvratam āsthāya dīkṣāṃ dvādaśavārṣikīm |
BRP008.003.2 pitur niyogād avasat tasmin vanagate nṛpe || 3 ||
BRP008.004.1 ayodhyāṃ caiva rājyaṃ ca tathaivāntaḥpuraṃ muniḥ |
BRP008.004.2 yājyopādhyāyasaṃyogād vasiṣṭhaḥ paryarakṣata || 4 ||
BRP008.005.1 satyavratas tu bālyāc ca bhāvino 'rthasya vai balāt |
BRP008.005.2 vasiṣṭhe 'bhyadhikaṃ manyuṃ dhārayām āsa nityaśaḥ || 5 ||
BRP008.006.1 pitrā hi taṃ tadā rāṣṭrāt tyajyamānaṃ priyaṃ sutam |
BRP008.006.2 nivārayām āsa munir bahunā kāraṇena na || 6 ||
BRP008.007.1 pāṇigrahaṇamantrāṇāṃ niṣṭhā syāt saptame pade |
BRP008.007.2 na ca satyavratas tasmād dhatavān saptame pade || 7 ||
BRP008.008.1 jānan dharmaṃ vasiṣṭhas tu na māṃ trātīti bho dvijāḥ |
BRP008.008.2 satyavratas tadā roṣaṃ vasiṣṭhe manasākarot || 8 ||
34
BRP008.009.1 guṇabuddhyā tu bhagavān vasiṣṭhaḥ kṛtavāṃs tathā |
BRP008.009.2 na ca satyavratas tasya tam upāṃśum abudhyata || 9 ||
BRP008.010.1 tasminn aparitoṣaś ca pitur āsīn mahātmanaḥ |
BRP008.010.2 tena dvādaśa varṣāṇi nāvarṣat pākaśāsanaḥ || 10 ||
BRP008.011.1 tena tv idānīṃ vihitāṃ dīkṣāṃ tāṃ durvahāṃ bhuvi |
BRP008.011.2 kulasya niṣkṛtir viprāḥ kṛtā sā vai bhaved iti || 11 ||
BRP008.012.1 na taṃ vasiṣṭho bhagavān pitrā tyaktaṃ nyavārayat |
BRP008.012.2 abhiṣekṣyāmy ahaṃ putram asyety evammatir muniḥ || 12 ||
BRP008.013.1 sa tu dvādaśa varṣāṇi tāṃ dīkṣām avahad balī |
BRP008.013.2 avidyamāne māṃse tu vasiṣṭhasya mahātmanaḥ || 13 ||
BRP008.014.1 sarvakāmadughāṃ dogdhrīṃ sa dadarśa nṛpātmajaḥ |
BRP008.014.2 tāṃ vai krodhāc ca mohāc ca śramāc caiva kṣudhānvitaḥ || 14 ||
BRP008.015.1 deśadharmagato rājā jaghāna munisattamāḥ |
BRP008.015.2 tanmāṃsaṃ sa svayaṃ caiva viśvāmitrasya cātmajān || 15 ||
BRP008.016.1 bhojayām āsa tac chrutvā vasiṣṭho 'py asya cukrudhe || 16 ||

vasiṣṭha uvāca:

BRP008.017.1 pātayeyam ahaṃ krūra tava śaṅkum asaṃśayam |
BRP008.017.2 yadi te dvāv imau śaṅkū na syātāṃ vai kṛtau punaḥ || 17 ||
BRP008.018.1 pituś cāparitoṣeṇa gurudogdhrīvadhena ca |
BRP008.018.2 aprokṣitopayogāc ca trividhas te vyatikramaḥ || 18 ||
BRP008.019.1 evaṃ trīṇy asya śaṅkūni tāni dṛṣṭvā mahātapāḥ |
BRP008.019.2 triśaṅkur iti hovāca triśaṅkus tena sa smṛtaḥ || 19 ||
BRP008.020.1 viśvāmitrasya dārāṇām anena bharaṇaṃ kṛtam |
BRP008.020.2 tena tasmai varaṃ prādān muniḥ prītas triśaṅkave || 20 ||
BRP008.021.1 chandyamāno vareṇātha varaṃ vavre nṛpātmajaḥ |
BRP008.021.2 saśarīro vraje svargam ity evaṃ yācito varaḥ || 21 ||
BRP008.022.1 anāvṛṣṭibhaye tasmin gate dvādaśavārṣike |
BRP008.022.2 pitrye rājye 'bhiṣicyātha yājayām āsa pārthivam || 22 ||
BRP008.023.1 miṣatāṃ devatānāṃ ca vasiṣṭhasya ca kauśikaḥ |
BRP008.023.2 divam āropayām āsa saśarīraṃ mahātapāḥ || 23 ||
BRP008.024.1 tasya satyarathā nāma patnī kaikeyavaṃśajā |
BRP008.024.2 kumāraṃ janayām āsa hariścandram akalmaṣam || 24 ||
BRP008.025.1 sa vai rājā hariścandras traiśaṅkava iti smṛtaḥ |
BRP008.025.2 āhartā rājasūyasya samrāḍ iti ha viśrutaḥ || 25 ||
BRP008.026.1 hariścandrasya putro 'bhūd rohito nāma pārthivaḥ |
BRP008.026.2 harito rohitasyātha cañcur hārita ucyate || 26 ||
BRP008.027.1 vijayaś ca muniśreṣṭhāś cañcuputro babhūva ha |
BRP008.027.2 jetā sa sarvapṛthivīṃ vijayas tena sa smṛtaḥ || 27 ||
BRP008.028.1 rurukas tanayas tasya rājā dharmārthakovidaḥ |
BRP008.028.2 rurukasya vṛkaḥ putro vṛkād bāhus tu jajñivān || 28 ||
35
BRP008.029.1 haihayās tālajaṅghāś ca nirasyanti sma taṃ nṛpam |
BRP008.029.2 tatpatnī garbham ādāya aurvasyāśramam āviśat || 29 ||
BRP008.030.1 nāsatyo dhārmikaś caiva sa ha dharmayuge 'bhavat |
BRP008.030.2 sagaras tu suto bāhor yajñe saha gareṇa vai || 30 ||
BRP008.031.1 aurvasyāśramam āsādya bhārgaveṇābhirakṣitaḥ |
BRP008.031.2 āgneyam astraṃ labdhvā ca bhārgavāt sagaro nṛpaḥ || 31 ||
BRP008.032.1 jigāya pṛthivīṃ hatvā tālajaṅghān sahaihayān |
BRP008.032.2 śakānāṃ pahnavānāṃ ca dharmaṃ nirasad acyutaḥ |
BRP008.032.3 kṣatriyāṇāṃ muniśreṣṭhāḥ pāradānāṃ ca dharmavit || 32 ||

munaya ūcuḥ:

BRP008.033.1 kathaṃ sa sagaro jāto gareṇaiva sahācyutaḥ |
BRP008.033.2 kimarthaṃ ca śakādīnāṃ kṣatriyāṇāṃ mahaujasām || 33 ||
BRP008.034.1 dharmān kulocitān rājā kruddho nirasad acyutaḥ |
BRP008.034.2 etan naḥ sarvam ācakṣva vistareṇa mahāmate || 34 ||

lomaharṣaṇa uvāca:

BRP008.035.1 bāhor vyasaninaḥ pūrvaṃ hṛtaṃ rājyam abhūt kila |
BRP008.035.2 haihayais tālajaṅghaiś ca śakaiḥ sārdhaṃ dvijottamāḥ || 35 ||
BRP008.036.1 yavanāḥ pāradāś caiva kāmbojāḥ pahnavās tathā |
BRP008.036.2 ete hy api gaṇāḥ pañca haihayārthe parākraman || 36 ||
BRP008.037.1 hṛtarājyas tadā rājā sa vai bāhur vanaṃ yayau |
BRP008.037.2 patnyā cānugato duḥkhī tatra prāṇān avāsṛjat || 37 ||
BRP008.038.1 patnī tu yādavī tasya sagarbhā pṛṣṭhato 'nvagāt |
BRP008.038.2 sapatnyā ca garas tasyai dattaḥ pūrvaṃ kilānaghāḥ || 38 ||
BRP008.039.1 sā tu bhartuś citāṃ kṛtvā vane tām abhyarohata |
BRP008.039.2 aurvas tāṃ bhārgavo viprāḥ kāruṇyāt samavārayat || 39 ||
BRP008.040.1 tasyāśrame ca garbhaḥ sa gareṇaiva sahācyutaḥ |
BRP008.040.2 vyajāyata mahābāhuḥ sagaro nāma pārthivaḥ || 40 ||
BRP008.041.1 aurvas tu jātakarmādīṃs tasya kṛtvā mahātmanaḥ |
BRP008.041.2 adhyāpya vedaśāstrāṇi tato 'straṃ pratyapādayat || 41 ||
BRP008.042.1 āgneyaṃ tu mahābhāgā amarair api duḥsaham |
BRP008.042.2 sa tenāstrabalenājau balena ca samanvitaḥ || 42 ||
BRP008.043.1 haihayān vijaghānāśu kruddho rudraḥ paśūn iva |
BRP008.043.2 ājahāra ca lokeṣu kīrtiṃ kīrtimatāṃ varaḥ || 43 ||
BRP008.044.1 tataḥ śakāṃś ca yavanān kāmbojān pāradāṃs tathā |
BRP008.044.2 pahnavāṃś caiva niḥśeṣān kartuṃ vyavasito nṛpaḥ || 44 ||
BRP008.045.1 te vadhyamānā vīreṇa sagareṇa mahātmanā |
BRP008.045.2 vasiṣṭhaṃ śaraṇaṃ gatvā praṇipetur manīṣiṇam || 45 ||
BRP008.046.1 vasiṣṭhas tv atha tān dṛṣṭvā samayena mahādyutiḥ |
BRP008.046.2 sagaraṃ vārayām āsa teṣāṃ dattvābhayaṃ tadā || 46 ||
BRP008.047.1 sagaraḥ svāṃ pratijñāṃ tu guror vākyaṃ niśamya ca |
BRP008.047.2 dharmaṃ jaghāna teṣāṃ vai veṣān anyāṃś cakāra ha || 47 ||
36
BRP008.048.1 ardhaṃ śakānāṃ śiraso muṇḍayitvā vyasarjayat |
BRP008.048.2 yavanānāṃ śiraḥ sarvaṃ kāmbojānāṃ tathaiva ca || 48 ||
BRP008.049.1 pāradā muktakeśāś ca pahnavāñ śmaśrudhāriṇaḥ |
BRP008.049.2 niḥsvādhyāyavaṣaṭkārāḥ kṛtās tena mahātmanā || 49 ||
BRP008.050.1 śakā yavanakāmbojāḥ pāradāś ca dvijottamāḥ |
BRP008.050.2 koṇisarpā māhiṣakā darvāś colāḥ sakeralāḥ || 50 ||
BRP008.051.1 sarve te kṣatriyā viprā dharmas teṣāṃ nirākṛtaḥ |
BRP008.051.2 vasiṣṭhavacanād rājñā sagareṇa mahātmanā || 51 ||
BRP008.052.1 sa dharmavijayī rājā vijityemāṃ vasundharām |
BRP008.052.2 aśvaṃ pracārayām āsa vājimedhāya dīkṣitaḥ || 52 ||
BRP008.053.1 tasya cārayataḥ so 'śvaḥ samudre pūrvadakṣiṇe |
BRP008.053.2 velāsamīpe 'pahṛto bhūmiṃ caiva praveśitaḥ || 53 ||
BRP008.054.1 sa taṃ deśaṃ tadā putraiḥ khānayām āsa pārthivaḥ |
BRP008.054.2 āsedus te tadā tatra khanyamāne mahārṇave || 54 ||
BRP008.055.1 tam ādipuruṣaṃ devaṃ hariṃ kṛṣṇaṃ prajāpatim |
BRP008.055.2 viṣṇuṃ kapilarūpeṇa svapantaṃ puruṣaṃ tadā || 55 ||
BRP008.056.1 tasya cakṣuḥsamutthena tejasā pratibudhyataḥ |
BRP008.056.2 dagdhāḥ sarve muniśreṣṭhāś catvāras tv avaśeṣitāḥ || 56 ||
BRP008.057.1 barhiketuḥ suketuś ca tathā dharmaratho nṛpaḥ |
BRP008.057.2 śūraḥ pañcanadaś caiva tasya vaṃśakarā nṛpāḥ || 57 ||
BRP008.058.1 prādāc ca tasmai bhagavān harir nārāyaṇo varam |
BRP008.058.2 akṣayaṃ vaṃśam ikṣvākoḥ kīrtiṃ cāpy anivartinīm || 58 ||
BRP008.059.1 putraṃ samudraṃ ca vibhuḥ svarge vāsaṃ tathākṣayam |
BRP008.059.2 samudraś cārgham ādāya vavande taṃ mahīpatim || 59 ||
BRP008.060.1 sāgaratvaṃ ca lebhe sa karmaṇā tena tasya ha |
BRP008.060.2 taṃ cāśvamedhikaṃ so 'śvaṃ samudrād upalabdhavān || 60 ||
BRP008.061.1 ājahārāśvamedhānāṃ śataṃ sa sumahātapāḥ |
BRP008.061.2 putrāṇāṃ ca sahasrāṇi ṣaṣṭis tasyeti naḥ śrutam || 61 ||

munaya ūcuḥ:

BRP008.062.1 sagarasyātmajā vīrāḥ kathaṃ jātā mahābalāḥ |
BRP008.062.2 vikrāntāḥ ṣaṣṭisāhasrā vidhinā kena sattama || 62 ||

lomaharṣaṇa uvāca:

BRP008.063.1 dve bhārye sagarasyāstāṃ tapasā dagdhakilbiṣe |
BRP008.063.2 jyeṣṭhā vidarbhaduhitā keśinī nāma nāmataḥ || 63 ||
BRP008.064.1 kanīyasī tu mahatī patnī paramadharmiṇī |
BRP008.064.2 ariṣṭanemiduhitā rūpeṇāpratimā bhuvi || 64 ||
BRP008.065.1 aurvas tābhyāṃ varaṃ prādāt tad budhyadhvaṃ dvijottamāḥ |
BRP008.065.2 ṣaṣṭiṃ putrasahasrāṇi gṛhṇātv ekā nitambinī || 65 ||
BRP008.066.1 ekaṃ vaṃśadharaṃ tv ekā yatheṣṭaṃ varayatv iti |
BRP008.066.2 tatraikā jagṛhe putrān ṣaṣṭisāhasrasammitān || 66 ||
37
BRP008.067.1 ekaṃ vaṃśadharaṃ tv ekā tathety āha tato muniḥ |
BRP008.067.2 rājā pañcajano nāma babhūva sa mahādyutiḥ || 67 ||
BRP008.068.1 itarā suṣuve tumbīṃ bījapūrṇām iti śrutiḥ |
BRP008.068.2 tatra ṣaṣṭisahasrāṇi garbhās te tilasammitāḥ || 68 ||
BRP008.069.1 sambabhūvur yathākālaṃ vavṛdhuś ca yathāsukham |
BRP008.069.2 ghṛtapūrṇeṣu kumbheṣu tān garbhān nidadhe tataḥ || 69 ||
BRP008.070.1 dhātrīś caikaikaśaḥ prādāt tāvatīḥ poṣaṇe nṛpaḥ |
BRP008.070.2 tato daśasu māseṣu samuttasthur yathākramam || 70 ||
BRP008.071.1 kumārās te yathākālaṃ sagaraprītivardhanāḥ |
BRP008.071.2 ṣaṣṭiputrasahasrāṇi tasyaivam abhavan dvijāḥ || 71 ||
BRP008.072.1 garbhād alābūmadhyād vai jātāni pṛthivīpateḥ |
BRP008.072.2 teṣāṃ nārāyaṇaṃ tejaḥ praviṣṭānāṃ mahātmanām || 72 ||
BRP008.073.1 ekaḥ pañcajano nāma putro rājā babhūva ha |
BRP008.073.2 śūraḥ pañcajanasyāsīd aṃśumān nāma vīryavān || 73 ||
BRP008.074.1 dilīpas tasya tanayaḥ khaṭvāṅga iti viśrutaḥ |
BRP008.074.2 yena svargād ihāgatya muhūrtaṃ prāpya jīvitam || 74 ||
BRP008.075.1 trayo 'bhisandhitā lokā buddhyā satyena cānaghāḥ |
BRP008.075.2 dilīpasya tu dāyādo mahārājo bhagīrathaḥ || 75 ||
BRP008.076.1 yaḥ sa gaṅgāṃ saricchreṣṭhām avātārayata prabhuḥ |
BRP008.076.2 samudram ānayac caināṃ duhitṛtve 'py akalpayat || 76 ||
BRP008.077.1 tasmād bhāgīrathī gaṅgā kathyate vaṃśacintakaiḥ |
BRP008.077.2 bhagīrathasuto rājā śruta ity abhiviśrutaḥ || 77 ||
BRP008.078.1 nābhāgas tu śrutasyāsīt putraḥ paramadhārmikaḥ |
BRP008.078.2 ambarīṣas tu nābhāgiḥ sindhudvīpapitābhavat || 78 ||
BRP008.079.1 ayutājit tu dāyādaḥ sindhudvīpasya vīryavān |
BRP008.079.2 ayutājitsutas tv āsīd ṛtuparṇo mahāyaśāḥ || 79 ||
BRP008.080.1 divyākṣahṛdayajño vai rājā nalasakho balī |
BRP008.080.2 ṛtuparṇasutas tv āsīd ārtaparṇir mahāyaśāḥ || 80 ||
BRP008.081.1 sudāsas tasya tanayo rājā indrasakho 'bhavat |
BRP008.081.2 sudāsasya sutaḥ proktaḥ saudāso nāma pārthivaḥ || 81 ||
BRP008.082.1 khyātaḥ kalmāṣapādo vai rājā mitrasaho 'bhavat |
BRP008.082.2 kalmāṣapādasya sutaḥ sarvakarmeti viśrutaḥ || 82 ||
BRP008.083.1 anaraṇyas tu putro 'bhūd viśrutaḥ sarvakarmaṇaḥ |
BRP008.083.2 anaraṇyasuto nighno nighnato dvau babhūvatuḥ || 83 ||
BRP008.084.1 anamitro raghuś caiva pārthivarṣabhasattamau |
BRP008.084.2 anamitrasuto rājā vidvān duliduho 'bhavat || 84 ||
BRP008.085.1 dilīpas tanayas tasya rāmasya prapitāmahaḥ |
BRP008.085.2 dīrghabāhur dilīpasya raghur nāmnā suto 'bhavat || 85 ||
38
BRP008.086.1 ayodhyāyāṃ mahārājo yaḥ purāsīn mahābalaḥ |
BRP008.086.2 ajas tu rāghavo jajñe tathā daśaratho 'py ajāt || 86 ||
BRP008.087.1 rāmo daśarathāj jajñe dharmātmā sumahāyaśāḥ |
BRP008.087.2 rāmasya tanayo jajñe kuśa ity abhisañjñitaḥ || 87 ||
BRP008.088.1 atithis tu kuśāj jajñe dharmātmā sumahāyaśāḥ |
BRP008.088.2 atithes tv abhavat putro niṣadho nāma vīryavān || 88 ||
BRP008.089.1 niṣadhasya nalaḥ putro nabhaḥ putro nalasya ca |
BRP008.089.2 nabhasya puṇḍarīkas tu kṣemadhanvā tataḥ smṛtaḥ || 89 ||
BRP008.090.1 kṣemadhanvasutas tv āsīd devānīkaḥ pratāpavān |
BRP008.090.2 āsīd ahīnagur nāma devānīkātmajaḥ prabhuḥ || 90 ||
BRP008.091.1 ahīnagos tu dāyādaḥ sudhanvā nāma pārthivaḥ |
BRP008.091.2 sudhanvanaḥ sutaś cāpi tato jajñe śalo nṛpaḥ || 91 ||
BRP008.092.1 ukyo nāma sa dharmātmā śalaputro babhūva ha |
BRP008.092.2 vajranābhaḥ sutas tasya nalas tasya mahātmanaḥ || 92 ||
BRP008.093.1 nalau dvāv eva vikhyātau purāṇe munisattamāḥ |
BRP008.093.2 vīrasenātmajaś caiva yaś cekṣvākukulodvahaḥ || 93 ||
BRP008.094.1 ikṣvākuvaṃśaprabhavāḥ prādhānyena prakīrtitāḥ |
BRP008.094.2 ete vivasvato vaṃśe rājāno bhūritejasaḥ || 94 ||
BRP008.095.1 paṭhan samyag imāṃ sṛṣṭim ādityasya vivasvataḥ |
BRP008.095.2 śrāddhadevasya devasya prajānāṃ puṣṭidasya ca |
BRP008.095.3 prajāvān eti sāyujyam ādityasya vivasvataḥ || 95 ||