Chapter 81: Story of Skanda's lust

SS 146

brahmovāca:

BRP081.001.1 kārttikeyaṃ paraṃ tīrthaṃ kaumāram iti viśrutam |
BRP081.001.2 yannāmaśravaṇād eva kulavān rūpavān bhavet || 1 ||
BRP081.002.1 nihate tārake daitye svasthe jāte triviṣṭape |
BRP081.002.2 kārttikeyaṃ sutaṃ jyeṣṭhaṃ prītyā provāca pārvatī || 2 ||
BRP081.003.1 yathāsukhaṃ bhuṅkṣva bhogāṃs trailokye manasaḥ priyān |
BRP081.003.2 mamājñayā prītamanāḥ pituś caiva prasādataḥ || 3 ||
BRP081.004.1 evam uktaḥ sa vai mātrā viśākho devatāstriyaḥ |
BRP081.004.2 yathāsukhaṃ balād reme devapatnyo 'pi remire || 4 ||
BRP081.005.1 tataḥ sambhujyamānāsu devapatnīṣu nārada |
BRP081.005.2 nāśaknuvan vārayituṃ kārttikeyaṃ divaukasaḥ || 5 ||
297
BRP081.006.1 tato nivedayām āsuḥ pārvatyai putrakarma tat |
BRP081.006.2 asakṛd vāryamāṇo 'pi mātrā devaiḥ sa śaktidhṛk || 6 ||
BRP081.007.1 naivāsāv akarod vākyaṃ strīṣv āsaktas tu ṣaṇmukhaḥ |
BRP081.007.2 abhiśāpabhayād bhītā pārvatī paryacintayat || 7 ||
BRP081.008.1 putrasnehāt tathaiveśā devānāṃ kāryasiddhaye |
BRP081.008.2 devapatnyaś ciraṃ rakṣyā iti matvā punaḥ punaḥ || 8 ||
BRP081.009.1 yasyāṃ tu ramate skandaḥ pārvatī tv api tādṛśī |
BRP081.009.2 tadrūpam ātmanaḥ kṛtvā vartayām āsa pārvatī || 9 ||
BRP081.010.1 indrasya varuṇasyāpi bhāryām āhūya ṣaṇmukhaḥ |
BRP081.010.2 yāvat paśyati tasyāṃ tu mātṛrūpam apaśyata || 10 ||
BRP081.011.1 tām apāsya namasyātha punar anyām athāhvayat |
BRP081.011.2 tasyāṃ tu mātṛrūpaṃ sa prekṣya lajjām upeyivān || 11 ||
BRP081.012.1 evaṃ bahvīṣu tad rūpaṃ dṛṣṭvā mātṛmayaṃ jagat |
BRP081.012.2 iti sañcintya gāṅgeyo vairāgyam agamat tadā || 12 ||
BRP081.013.1 sa tu mātṛkṛtaṃ jñātvā pravṛttasya nivartanam |
BRP081.013.2 nivāryaś ced ahaṃ bhogāt kintu pūrvaṃ pravartitaḥ || 13 ||
BRP081.014.1 tasmān mātṛkṛtaṃ sarvaṃ mama hāsyāspadaṃ tv iti |
BRP081.014.2 lajjayā parayā yukto gautamīm agamat tadā || 14 ||
BRP081.015.1 iyaṃ ca mātṛrūpā me śṛṇotu mama bhāṣitam |
BRP081.015.2 itaḥ strīnāmadheyaṃ yan mama mātṛsamaṃ matam || 15 ||
BRP081.016.1 evaṃ jñātvā lokanāthaḥ pārvatyā saha śaṅkaraḥ |
BRP081.016.2 putraṃ nivārayām āsa vṛttam ity abravīd guruḥ || 16 ||
BRP081.017.1 tataḥ surapatiḥ prītaḥ kiṃ dadāmīti cintayan |
BRP081.017.2 kṛtāñjalipuṭaḥ skandaḥ pitaraṃ punar abravīt || 17 ||

skanda uvāca:

BRP081.018.1 senāpatiḥ surapatis tava putro 'ham ity api |
BRP081.018.2 alam etena deveśa kiṃ varaiḥ surapūjita || 18 ||
BRP081.019.1 athavā dātukāmo 'si lokānāṃ hitakāmyayā |
BRP081.019.2 yāce 'haṃ nātmanā deva tad anujñātum arhasi || 19 ||
BRP081.020.1 mahāpātakinaḥ kecid gurudārābhigāminaḥ |
BRP081.020.2 atrāplavanamātreṇa dhautapāpā bhavantu te || 20 ||
BRP081.021.1 āpnuvantūttamāṃ jātiṃ tiryañco 'pi sureśvara |
BRP081.021.2 kurūpo rūpasampattim atra snānād avāpnuyāt || 21 ||

brahmovāca:

BRP081.022.1 evam astv iti taṃ śambhuḥ pratyanandat suteritam |
BRP081.022.2 tataḥ prabhṛti tat tīrthaṃ kārttikeyam iti śrutam |
BRP081.022.3 tatra snānaṃ ca dānaṃ ca sarvakratuphalapradam || 22 ||