317

Chapter 92: Story of Sanājjāta and his mother Mahī

SS 157

brahmovāca:

BRP092.001.1 pāpapraṇāśanaṃ nāma tīrthaṃ pāpabhayāpaham |
BRP092.001.2 nāmadheyaṃ pravakṣyāmi śṛṇu nārada yatnataḥ || 1 ||
BRP092.002.1 dhṛtavrata iti khyāto brāhmaṇo lokaviśrutaḥ |
BRP092.002.2 tasya bhāryā mahī nāma taruṇī lokasundarī || 2 ||
BRP092.003.1 tasya putraḥ sūryanibhaḥ sanājjāta iti śrutaḥ |
BRP092.003.2 dhṛtavrataṃ tathākarṣan mṛtyuḥ kālerito mune || 3 ||
BRP092.004.1 tataḥ sā bālavidhavā bālaputrā surūpiṇī |
BRP092.004.2 trātāraṃ naiva paśyantī gālavāśramam abhyagāt || 4 ||
BRP092.005.1 tasmai putraṃ nivedyātha svairiṇī pāpamohitā |
BRP092.005.2 sā babhrāma bahūn deśān puṃskāmā kāmacāriṇī || 5 ||
BRP092.006.1 tatputro gālavagṛhe vedavedāṅgapāragaḥ |
BRP092.006.2 jāto 'pi mātṛdoṣeṇa veśyeritamatis tv abhūt || 6 ||
BRP092.007.1 janasthānam iti khyātaṃ nānājātisamāvṛtam |
BRP092.007.2 tatrāsau paṇyaveṣeṇa adhyāste ca mahī tathā || 7 ||
BRP092.008.1 tatsuto 'pi bahūn deśān paribabhrāma kāmukaḥ |
BRP092.008.2 so 'pi kālavaśāt tatra janasthāne 'vasat tadā || 8 ||
BRP092.009.1 striyam ākāṅkṣate veśyāṃ dhṛtavratasuto dvijaḥ |
BRP092.009.2 mahī cāpi dhanaṃ dātṝn puruṣān samapekṣate || 9 ||
BRP092.010.1 mene na putram ātmīyaṃ sa cāpi na tu mātaram |
BRP092.010.2 tayoḥ samāgamaś cāsīd vidhinā mātṛputrayoḥ || 10 ||
BRP092.011.1 evaṃ bahutithe kāle putre mātari gacchati |
BRP092.011.2 tayoḥ parasparaṃ jñānaṃ naivāsīn mātṛputrayoḥ || 11 ||
BRP092.012.1 evaṃ pravartamānasya pitṛdharmeṇa sanmatiḥ |
BRP092.012.2 āsīt tasyāpy asadvṛtteḥ śṛṇu nārada citravat || 12 ||
BRP092.013.1 svairasthityā vartamāno nedaṃ sa parihātavān |
BRP092.013.2 brāhmīṃ sandhyām anuṣṭhāya tad ūrdhvaṃ tu dhanārjanam || 13 ||
BRP092.014.1 vidyābalena vittāni bahūny ārjya dadāty asau |
BRP092.014.2 tathā sa prātar utthāya gaṅgāṃ gatvā yathāvidhi || 14 ||
BRP092.015.1 śaucādi snānasandhyādi sarvaṃ kāryaṃ yathākramam |
BRP092.015.2 kṛtvā tu brāhmaṇān natvā tato 'bhyeti svakarmasu || 15 ||
BRP092.016.1 prātaḥkāle gautamīṃ tu yadā yāti virūpavān |
BRP092.016.2 kuṣṭhasarvāṅgaśithilaḥ pūyaśoṇitaniḥsravaḥ || 16 ||
BRP092.017.1 snātvā tu gautamīṃ gaṅgāṃ yadā yāti surūpadhṛk |
BRP092.017.2 śāntaḥ sūryāgnisadṛśo mūrtimān iva bhāskaraḥ || 17 ||
BRP092.018.1 etad rūpadvayaṃ svasya naiva paśyati sa dvijaḥ |
BRP092.018.2 gālavo yatra bhagavāṃs tapojñānaparāyaṇaḥ || 18 ||
BRP092.019.1 āśritya gautamīṃ devīṃ āste ca munibhir vṛtaḥ |
BRP092.019.2 brāhmaṇo 'pi ca tatraiva nityaṃ tīrthaṃ sametya ca || 19 ||
BRP092.020.1 gālavaṃ ca namasyātha tato yāti svamandiram |
BRP092.020.2 gaṅgāyāḥ sevanāt pūrvaṃ sanājjātasya yad vapuḥ || 20 ||
BRP092.021.1 snānasandhyottare kāle punar yad api tad dvije |
BRP092.021.2 ubhayaṃ tasya tad rūpaṃ gālavo nityam eva ca || 21 ||