Chapter 97: How Kubera lost his kingdom and became lord of the north

SS 162-163

brahmovāca:

BRP097.001.1 paulastyaṃ tīrtham ākhyātaṃ sarvasiddhipradaṃ nṛṇām |
BRP097.001.2 prabhāvaṃ tasya vakṣyāmi bhraṣṭarājyapradāyakam || 1 ||
BRP097.002.1 uttarāśāpatiḥ pūrvam ṛddhisiddhisamanvitaḥ |
BRP097.002.2 purā laṅkāpatiś cāsīj jyeṣṭho viśravasaḥ sutaḥ || 2 ||
BRP097.003.1 tasyaite bhrātaraś cāsan balavanto 'mitaprabhāḥ |
BRP097.003.2 sāpatnā rāvaṇaś caiva kumbhakarṇo vibhīṣaṇaḥ || 3 ||
BRP097.004.1 te 'pi viśravasaḥ putrā rākṣasyāṃ rākṣasās tu te |
BRP097.004.2 maddattena vimānena dhanado bhrātṛbhiḥ saha || 4 ||
BRP097.005.1 mamāntikaṃ bhaktiyukto nityam eti tu yāti ca |
BRP097.005.2 rāvaṇasya tu yā mātā kupitā sābravīt sutān || 5 ||
328

rāvaṇamātovāca:

BRP097.006.1 mariṣye na ca jīviṣye putrā vairūpyakāraṇāt |
BRP097.006.2 devāś ca dānavāś cāsan sāpatnā bhrātaro mithaḥ || 6 ||
BRP097.007.1 anyonyavadham īpsante jayaiśvaryavaśānugāḥ |
BRP097.007.2 tadbhavanto na puruṣā na śaktā na jayaiṣiṇaḥ |
BRP097.007.3 sāpatnyaṃ yo 'numanyate tasya jīvo nirarthakaḥ || 7 ||

brahmovāca:

BRP097.008.1 tan mātṛvacanaṃ śrutvā bhrātaras te trayo mune |
BRP097.008.2 jagmus te tapase 'raṇyaṃ kṛtavantas tapo mahat || 8 ||
BRP097.009.1 matto varān avāpuś ca traya ete ca rākṣasāḥ |
BRP097.009.2 mātulena marīcena tathā mātāmahena tu || 9 ||
BRP097.010.1 tanmātṛvacanāc cāpi tato laṅkām ayācata |
BRP097.010.2 rakṣobhāvān mātṛdoṣād bhrātror vairam abhūn mahat || 10 ||
BRP097.011.1 tatas tad abhavad yuddhaṃ devadānavayor iva |
BRP097.011.2 yuddhe jitvāgrajaṃ śāntaṃ dhanadaṃ bhrātaraṃ tathā || 11 ||
BRP097.012.1 puṣpakaṃ ca purīṃ laṅkāṃ sarvaṃ caiva vyapāharat |
BRP097.012.2 rāvaṇo ghoṣayām āsa trailokye sacarācare || 12 ||
BRP097.013.1 yo dadyād āśrayaṃ bhrātuḥ sa ca vadhyo bhaven mama |
BRP097.013.2 bhrātrā nirasto vaiśravaṇo naiva prāpāśrayaṃ kvacit |
BRP097.013.3 pitāmahaṃ pulastyaṃ taṃ gatvā natvābravīd vacaḥ || 13 ||

dhanada uvāca:

BRP097.014.1 bhrātrā nirasto duṣṭena kiṃ karomi vadasva me |
BRP097.014.2 āśrayaḥ śaraṇaṃ yat syād daivaṃ vā tīrtham eva ca || 14 ||

brahmovāca:

BRP097.015.1 tat pautravacanaṃ śrutvā pulastyo vākyam abravīt || 15 ||

pulastya uvāca:

BRP097.016.1 gautamīṃ gaccha putra tvaṃ stuhi devaṃ maheśvaram |
BRP097.016.2 tatra nāsya praveśaḥ syād gaṅgāyā jalamadhyataḥ || 16 ||
BRP097.017.1 siddhiṃ prāpsyasi kalyāṇīṃ tathā kuru mayā saha || 17 ||

brahmovāca:

BRP097.018.1 tathety uktvā jagāmāsau sabhāryo dhanadas tathā |
BRP097.018.2 pitrā mātrā ca vṛddhena pulastyena dhaneśvaraḥ || 18 ||
BRP097.019.1 gatvā tu gautamīṃ gaṅgāṃ śuciḥ snātvā yatavrataḥ |
BRP097.019.2 tuṣṭāva devadeveśaṃ bhuktimuktipradaṃ śivam || 19 ||

dhanada uvāca:

BRP097.020.1 svāmī tvam evāsya carācarasya |
BRP097.020.2 viśvasya śambho na paro 'sti kaścit |
BRP097.020.3 tvām apy avajñāya yadīha mohāt |
BRP097.020.4 pragalbhate kopi sa śocya eva || 20 ||
BRP097.021.1 tvam aṣṭamūrtyā sakalaṃ bibharṣi |
BRP097.021.2 tvadājñayā vartata eva sarvam |
BRP097.021.3 tathāpi vedeti budho bhavantaṃ |
BRP097.021.4 na jātv avidvān mahimā purātanam || 21 ||
329
BRP097.022.1 malaprasūtaṃ yad avocad ambā |
BRP097.022.2 hāsyāt suto 'yaṃ tava deva śūraḥ |
BRP097.022.3 tvatprekṣitād yaḥ sa ca vighnarājo |
BRP097.022.4 jajñe tv aho ceṣṭitam īśadṛṣṭeḥ || 22 ||
BRP097.023.1 aśruplutāṅgī girijā samīkṣya |
BRP097.023.2 viyuktadāmpatyam itīśam ūce |
BRP097.023.3 manobhavo 'bhūn madano ratiś ca |
BRP097.023.4 saubhāgyapūrvatvam avāpa somāt || 23 ||

brahmovāca:

BRP097.024.1 ityādi stuvatas tasya purato 'bhūt trilocanaḥ |
BRP097.024.2 vareṇa cchandayām āsa harṣān novāca kiñcana || 24 ||
BRP097.025.1 tūṣṇīmbhūte tu dhanade pulastye ca maheśvare |
BRP097.025.2 punaḥ punar varasveti śive vādini harṣite || 25 ||
BRP097.026.1 etasminn antare tatra vāg uvācāśarīriṇī |
BRP097.026.2 prāptavyaṃ dhanapālatvaṃ vadantīdaṃ maheśvaram || 26 ||
BRP097.027.1 pulastyasya tu yac cittaṃ pitur vaiśravaṇasya tu |
BRP097.027.2 viditveva tadā vāṇī śubham artham udīrayat || 27 ||
BRP097.028.1 bhūtavad bhavitavyaṃ syād dāsyamānaṃ tu dattavat |
BRP097.028.2 prāptavyaṃ prāptavat tatra daivī vāg abhavac chubhā || 28 ||
BRP097.029.1 prabhūtaśatruḥ paribhūtaduḥkhaḥ |
BRP097.029.2 sampūjya someśvaram āpa liṅgam |
BRP097.029.3 digīśvaratvaṃ draviṇaprabhutvam |
BRP097.029.4 apāradātṛtvakalatraputrān || 29 ||
BRP097.030.1 tāṃ vācaṃ dhanadaḥ śrutvā devadevaṃ triśūlinam |
BRP097.030.2 evaṃ bhavatu nāmeti dhanado vākyam abravīt || 30 ||
BRP097.031.1 tathaivāstv iti deveśo daivīṃ vācam amanyata |
BRP097.031.2 pulastyaṃ ca varaiḥ puṇyais tathā viśravasaṃ munim || 31 ||
BRP097.032.1 dhanapālaṃ ca deveśo hy abhinandya yayau śivaḥ |
BRP097.032.2 tataḥ prabhṛti tat tīrthaṃ paulastyaṃ dhanadaṃ viduḥ || 32 ||
BRP097.033.1 tathā vaiśravasaṃ puṇyaṃ sarvakāmapradaṃ śubham |
BRP097.033.2 teṣu snānādi yat kiñcit tat sarvaṃ bahupuṇyadam || 33 ||