331

Chapter 99: Story of Pṛthuśravas and his younger brother

SS 164

brahmovāca:

BRP099.001.1 ṛṇapramocanaṃ nāma tīrthaṃ vedavido viduḥ |
BRP099.001.2 tasya svarūpaṃ vakṣyāmi śṛṇu nārada tanmanāḥ || 1 ||
BRP099.002.1 āsīt pṛthuśravā nāma priyaḥ kakṣīvataḥ sutaḥ |
BRP099.002.2 na dārasaṅgrahaṃ lebhe vairāgyān nāgnipūjanam || 2 ||
BRP099.003.1 kanīyāṃs tu samartho 'pi parivittibhayān mune |
BRP099.003.2 nākarod dārakarmādi naivāgnīnām upāsanam || 3 ||
BRP099.004.1 tataḥ procuḥ pitṛgaṇāḥ putraṃ kakṣīvataḥ śubham |
BRP099.004.2 jyeṣṭhaṃ caiva kaniṣṭhaṃ ca pṛthak pṛthag idaṃ vacaḥ || 4 ||

pitara ūcuḥ:

BRP099.005.1 ṛṇatrayāpanodāya kriyatāṃ dārasaṅgrahaḥ || 5 ||

brahmovāca:

BRP099.006.1 nety uvāca tato jyeṣṭhaḥ kim ṛṇaṃ kena yujyate |
BRP099.006.2 kanīyāṃs tu pitṝn prāha na yogyo dārasaṅgrahaḥ || 6 ||
BRP099.007.1 jyeṣṭhe sati mahāprājñaḥ parivittibhayād iti |
BRP099.007.2 tāv ubhau punar apy evam ūcus te vai pitāmahāḥ || 7 ||

pitara ūcuḥ:

BRP099.008.1 yātām ubhau gautamīṃ tu puṇyāṃ kakṣīvataḥ sutau |
BRP099.008.2 kurutāṃ gautamīsnānaṃ sarvābhīṣṭapradāyakam || 8 ||
BRP099.009.1 gacchatāṃ gautamīṃ gaṅgāṃ lokatritayapāvanīm |
BRP099.009.2 snānaṃ ca tarpaṇaṃ tasyāṃ kurutāṃ śraddhayānvitau || 9 ||
BRP099.010.1 dṛṣṭāvanāmitā dhyātā gautamī sarvakāmadā |
BRP099.010.2 na deśakālajātyādiniyamo 'trāvagāhane |
BRP099.010.3 jyeṣṭho 'nṛṇas tato bhūyāt parivittir na cetaraḥ || 10 ||

brahmovāca:

BRP099.011.1 tataḥ pṛthuśravā jyeṣṭhaḥ kṛtvā snānaṃ satarpaṇam |
BRP099.011.2 trayāṇām api lokānāṃ kākṣīvato 'nṛṇo 'bhavat || 11 ||
BRP099.012.1 tataḥ prabhṛti tat tīrtham ṛṇamocanam ucyate |
BRP099.012.2 śrautasmārtarṇebhyaś ca itarebhyaś ca nārada |
BRP099.012.3 tatra snānena dānena ṛṇī muktaḥ sukhī bhavet || 12 ||