1

Chapter 1: Setting of the recitation of the Purāṇa; creation of the world

SS 1-2
BRP001.001.1 yasmāt sarvam idaṃ prapañcaracitaṃ māyājagaj jāyate |
BRP001.001.2 yasmiṃs tiṣṭhati yāti cāntasamaye kalpānukalpe punaḥ |
BRP001.001.3 yaṃ dhyātvā munayaḥ prapañcarahitaṃ vindanti mokṣaṃ dhruvaṃ |
BRP001.001.4 taṃ vande puruṣottamākhyam amalaṃ nityaṃ vibhuṃ niścalam || 1 ||
BRP001.002.1 yaṃ dhyāyanti budhāḥ samādhisamaye śuddhaṃ viyatsannibham |
BRP001.002.2 nityānandamayaṃ prasannam amalaṃ sarveśvaraṃ nirguṇam |
BRP001.002.3 vyaktāvyaktaparaṃ prapañcarahitaṃ dhyānaikagamyaṃ vibhum |
BRP001.002.4 taṃ saṃsāravināśahetum ajaraṃ vande hariṃ muktidam || 2 ||
BRP001.003.1 supuṇye naimiṣāraṇye pavitre sumanohare |
BRP001.003.2 nānāmunijanākīrṇe nānāpuṣpopaśobhite || 3 ||
BRP001.004.1 saralaiḥ karṇikāraiś ca panasair dhavakhādiraiḥ |
BRP001.004.2 āmrajambūkapitthaiś ca nyagrodhair devadārubhiḥ || 4 ||
BRP001.005.1 aśvatthaiḥ pārijātaiś ca candanāgurupāṭalaiḥ |
BRP001.005.2 bakulaiḥ saptaparṇaiś ca punnāgair nāgakesaraiḥ || 5 ||
BRP001.006.1 śālais tālais tamālaiś ca nārikelais tathārjunaiḥ |
BRP001.006.2 anyaiś ca bahubhir vṛkṣaiś campakādyaiś ca śobhite || 6 ||
BRP001.007.1 nānāpakṣigaṇākīrṇe nānāmṛgagaṇair yute |
BRP001.007.2 nānājalāśayaiḥ puṇyair dīrghikādyair alaṅkṛte || 7 ||
BRP001.008.1 brāhmaṇaiḥ kṣatriyair vaiśyaiḥ śūdraiś cānyaiś ca jātibhiḥ |
BRP001.008.2 vānaprasthair gṛhasthaiś ca yatibhir brahmacāribhiḥ || 8 ||
BRP001.009.1 sampannair gokulaiś caiva sarvatra samalaṅkṛte |
BRP001.009.2 yavagodhūmacaṇakair māṣamudgatilekṣubhiḥ || 9 ||
BRP001.010.1 cīnakādyais tathā medhyaiḥ sasyaiś cānyaiś ca śobhite |
BRP001.010.2 tatra dīpte hutavahe hūyamāne mahāmakhe || 10 ||
BRP001.011.1 yajatāṃ naimiṣeyāṇāṃ sattre dvādaśavārṣike |
BRP001.011.2 ājagmus tatra munayas tathānye 'pi dvijātayaḥ || 11 ||
BRP001.012.1 tān āgatān dvijāṃs te tu pūjāṃ cakrur yathocitām |
BRP001.012.2 teṣu tatropaviṣṭeṣu ṛtvigbhiḥ sahiteṣu ca || 12 ||
BRP001.013.1 tatrājagāma sūtas tu matimāṃl lomaharṣaṇaḥ |
BRP001.013.2 taṃ dṛṣṭvā te munivarāḥ pūjāṃ cakrur mudānvitāḥ || 13 ||
BRP001.014.1 so 'pi tān pratipūjyaiva saṃviveśa varāsane |
BRP001.014.2 kathāṃ cakrus tadānyonyaṃ sūtena sahitā dvijāḥ || 14 ||
BRP001.015.1 kathānte vyāsaśiṣyaṃ te papracchuḥ saṃśayaṃ mudā |
BRP001.015.2 ṛtvigbhiḥ sahitāḥ sarve sadasyaiḥ saha dīkṣitāḥ || 15 ||
2

munaya ūcuḥ:

BRP001.016.1 purāṇāgamaśāstrāṇi setihāsāni sattama |
BRP001.016.2 jānāsi devadaityānāṃ caritaṃ janma karma ca || 16 ||
BRP001.017.1 na te 'sty aviditaṃ kiñcid vede śāstre ca bhārate |
BRP001.017.2 purāṇe mokṣaśāstre ca sarvajño 'si mahāmate || 17 ||
BRP001.018.1 yathāpūrvam idaṃ sarvam utpannaṃ sacarācaram |
BRP001.018.2 sasurāsuragandharvaṃ sayakṣoragarākṣasam || 18 ||
BRP001.019.1 śrotum icchāmahe sūta brūhi sarvaṃ yathā jagat |
BRP001.019.2 babhūva bhūyaś ca yathā mahābhāga bhaviṣyati || 19 ||
BRP001.020.1 yataś caiva jagat sūta yataś caiva carācaram |
BRP001.020.2 līnam āsīt tathā yatra layam eṣyati yatra ca || 20 ||

lomaharṣaṇa uvāca:

BRP001.021.1 avikārāya śuddhāya nityāya paramātmane |
BRP001.021.2 sadaikarūparūpāya viṣṇave sarvajiṣṇave || 21 ||
BRP001.022.1 namo hiraṇyagarbhāya haraye śaṅkarāya ca |
BRP001.022.2 vāsudevāya tārāya sargasthityantakarmaṇe || 22 ||
BRP001.023.1 ekānekasvarūpāya sthūlasūkṣmātmane namaḥ |
BRP001.023.2 avyaktavyaktabhūtāya viṣṇave muktihetave || 23 ||
BRP001.024.1 sargasthitivināśāya jagato yo 'jarāmaraḥ |
BRP001.024.2 mūlabhūto namas tasmai viṣṇave paramātmane || 24 ||
BRP001.025.1 ādhārabhūtaṃ viśvasyāpy aṇīyāṃsam aṇīyasām |
BRP001.025.2 praṇamya sarvabhūtastham acyutaṃ puruṣottamam || 25 ||
BRP001.026.1 jñānasvarūpam atyantaṃ nirmalaṃ paramārthataḥ |
BRP001.026.2 tam evārthasvarūpeṇa bhrāntidarśanataḥ sthitam || 26 ||
BRP001.027.1 viṣṇuṃ grasiṣṇuṃ viśvasya sthitau sarge tathā prabhum |
BRP001.027.2 sarvajñaṃ jagatām īśam ajam akṣayam avyayam || 27 ||
BRP001.028.1 ādyaṃ susūkṣmaṃ viśveśaṃ brahmādīn praṇipatya ca |
BRP001.028.2 itihāsapurāṇajñaṃ vedavedāṅgapāragam || 28 ||
BRP001.029.1 sarvaśāstrārthatattvajñaṃ parāśarasutaṃ prabhum |
BRP001.029.2 guruṃ praṇamya vakṣyāmi purāṇaṃ vedasammitam || 29 ||
BRP001.030.1 kathayāmi yathā pūrvaṃ dakṣādyair munisattamaiḥ |
BRP001.030.2 pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ || 30 ||
BRP001.031.1 śṛṇudhvaṃ sampravakṣyāmi kathāṃ pāpapraṇāśinīm |
BRP001.031.2 kathyamānāṃ mayā citrāṃ bahvarthāṃ śrutivistarām || 31 ||
BRP001.032.1 yas tv imāṃ dhārayen nityaṃ śṛṇuyād vāpy abhīkṣṇaśaḥ |
BRP001.032.2 svavaṃśadhāraṇaṃ kṛtvā svargaloke mahīyate || 32 ||
BRP001.033.1 avyaktaṃ kāraṇaṃ yat tan nityaṃ sadasadātmakam |
BRP001.033.2 pradhānaṃ puruṣas tasmān nirmame viśvam īśvaraḥ || 33 ||
3
BRP001.034.1 taṃ budhyadhvaṃ muniśreṣṭhā brahmāṇam amitaujasam |
BRP001.034.2 sraṣṭāraṃ sarvabhūtānāṃ nārāyaṇaparāyaṇam || 34 ||
BRP001.035.1 ahaṅkāras tu mahatas tasmād bhūtāni jajñire |
BRP001.035.2 bhūtabhedāś ca bhūtebhya iti sargaḥ sanātanaḥ || 35 ||
BRP001.036.1 vistarāvayavaṃ caiva yathāprajñaṃ yathāśruti |
BRP001.036.2 kīrtyamānaṃ śṛṇudhvaṃ vaḥ sarveṣāṃ kīrtivardhanam || 36 ||
BRP001.037.1 kīrtitaṃ sthirakīrtīnāṃ sarveṣāṃ puṇyavardhanam |
BRP001.037.2 tataḥ svayambhūr bhagavān sisṛkṣur vividhāḥ prajāḥ || 37 ||
BRP001.038.1 apa eva sasarjādau tāsu vīryam athāsṛjat |
BRP001.038.2 āpo nārā iti proktā āpo vai narasūnavaḥ || 38 ||
BRP001.039.1 ayanaṃ tasya tāḥ pūrvaṃ tena nārāyaṇaḥ smṛtaḥ |
BRP001.039.2 hiraṇyavarṇam abhavat tad aṇḍam udakeśayam || 39 ||
BRP001.040.1 tatra jajñe svayaṃ brahmā svayambhūr iti naḥ śrutam |
BRP001.040.2 hiraṇyavarṇo bhagavān uṣitvā parivatsaram || 40 ||
BRP001.041.1 tad aṇḍam akarod dvaidhaṃ divaṃ bhuvam athāpi ca |
BRP001.041.2 tayoḥ śakalayor madhya ākāśam akarot prabhuḥ || 41 ||
BRP001.042.1 apsu pāriplavāṃ pṛthvīṃ diśaś ca daśadhā dadhe |
BRP001.042.2 tatra kālaṃ mano vācaṃ kāmaṃ krodham atho ratim || 42 ||
BRP001.043.1 sasarja sṛṣṭiṃ tadrūpāṃ sraṣṭum icchan prajāpatīn |
BRP001.043.2 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum || 43 ||
BRP001.044.1 vasiṣṭhaṃ ca mahātejāḥ so 'sṛjat sapta mānasān |
BRP001.044.2 sapta brahmāṇa ity ete purāṇe niścayaṃ gatāḥ || 44 ||
BRP001.045.1 nārāyaṇātmakānāṃ tu saptānāṃ brahmajanmanām |
BRP001.045.2 tato 'sṛjat purā brahmā rudraṃ roṣātmasambhavam || 45 ||
BRP001.046.1 sanatkumāraṃ ca vibhuṃ pūrveṣām api pūrvajam |
BRP001.046.2 saptasv etā ajāyanta prajā rudrāś ca bho dvijāḥ || 46 ||
BRP001.047.1 skandaḥ sanatkumāraś ca tejaḥ saṅkṣipya tiṣṭhataḥ |
BRP001.047.2 teṣāṃ sapta mahāvaṃśā divyā devagaṇānvitāḥ || 47 ||
BRP001.048.1 kriyāvantaḥ prajāvanto maharṣibhir alaṅkṛtāḥ |
BRP001.048.2 vidyuto 'śanimeghāṃś ca rohitendradhanūṃṣi ca || 48 ||
BRP001.049.1 vayāṃsi ca sasarjādau parjanyaṃ ca sasarja ha |
BRP001.049.2 ṛco yajūṃṣi sāmāni nirmame yajñasiddhaye || 49 ||
BRP001.050.1 sādhyān ajanayad devān ity evam anusañjaguḥ |
BRP001.050.2 uccāvacāni bhūtāni gātrebhyas tasya jajñire || 50 ||
BRP001.051.1 āpavasya prajāsargaṃ sṛjato hi prajāpateḥ |
BRP001.051.2 sṛjyamānāḥ prajā naiva vivardhante yadā tadā || 51 ||
BRP001.052.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat |
BRP001.052.2 ardhena nārī tasyāṃ tu so 'sṛjad dvividhāḥ prajāḥ || 52 ||
BRP001.053.1 divaṃ ca pṛthivīṃ caiva mahimnā vyāpya tiṣṭhati |
BRP001.053.2 virājam asṛjad viṣṇuḥ so 'sṛjat puruṣaṃ virāṭ || 53 ||
4
BRP001.054.1 puruṣaṃ taṃ manuṃ vidyāt tasya manvantaraṃ smṛtam |
BRP001.054.2 dvitīyaṃ mānasasyaitan manor antaram ucyate || 54 ||
BRP001.055.1 sa vairājaḥ prajāsargaṃ sasarja puruṣaḥ prabhuḥ |
BRP001.055.2 nārāyaṇavisargasya prajās tasyāpy ayonijāḥ || 55 ||
BRP001.056.1 āyuṣmān kīrtimān puṇyaprajāvāṃś ca bhaven naraḥ |
BRP001.056.2 ādisargaṃ viditvemaṃ yatheṣṭāṃ cāpnuyād gatim || 56 ||