Chapter 100: Story of Kaśyapa and his two wives Suparṇā and Kadrū

SS 164-165

brahmovāca:

BRP100.001.1 suparṇāsaṅgamaṃ nāma kādravāsaṅgamaṃ tathā |
BRP100.001.2 maheśvaro yatra devo gaṅgāpulinam āśritaḥ || 1 ||
BRP100.002.1 agnikuṇḍaṃ ca tatraiva raudraṃ vaiṣṇavam eva ca |
BRP100.002.2 sauraṃ saumyaṃ tathā brāhmaṃ kaumāraṃ vāruṇaṃ tathā || 2 ||
332
BRP100.003.1 apsarā ca nadī yatra saṅgatā gaṅgayā tathā |
BRP100.003.2 tattīrthasmaraṇād eva kṛtakṛtyo bhaven naraḥ || 3 ||
BRP100.004.1 sarvapāpapraśamanaṃ śṛṇu yatnena nārada |
BRP100.004.2 indreṇa hiṃsitāḥ pūrvaṃ vālakhilyā maharṣayaḥ |
BRP100.004.3 dattārdhatapasaḥ sarve procus te kāśyapaṃ munim || 4 ||

vālakhilyā ūcuḥ:

BRP100.005.1 putram utpādayānena indradarpaharaṃ śubham |
BRP100.005.2 tapaso 'rdhaṃ tu dāsyāmas tathety āha munis tu tān || 5 ||
BRP100.006.1 suparṇāyāṃ tato garbham ādadhe sa prajāpatiḥ |
BRP100.006.2 kadrvāṃ caiva śanair brahman sarpāṇāṃ sarpamātari || 6 ||
BRP100.007.1 te garbhiṇyāv ubhe āha gantukāmaḥ prajāpatiḥ |
BRP100.007.2 aparādho na ca kvāpi kāryo gamanam eva ca || 7 ||
BRP100.008.1 anyatra gamanāc chāpo bhaviṣyati na saṃśayaḥ || 8 ||

brahmovāca:

BRP100.009.1 ity uktvā sa yayau patnyau gate bhartari te ubhe |
BRP100.009.2 tadaiva jagmatuḥ sattram ṛṣīṇāṃ bhāvitātmanām || 9 ||
BRP100.010.1 brahmavṛndasamākīrṇaṃ gaṅgātīrasamāśritam |
BRP100.010.2 unmatte te ubhe nityaṃ vayaḥsampattigarvite || 10 ||
BRP100.011.1 nivāryamāṇe bahuśo munibhis tattvadarśibhiḥ |
BRP100.011.2 vikurvatyau tatra sattre samāni ca havīṃṣi ca || 11 ||
BRP100.012.1 yoṣitāṃ durvilasitaṃ kaḥ saṃvaritum īśvaraḥ |
BRP100.012.2 te dṛṣṭvā cukṣubhur viprā apamārgarate ubhe || 12 ||
BRP100.013.1 apamārgasthite yasmād āpage hi bhaviṣyathaḥ |
BRP100.013.2 suparṇā caiva kadrūś ca nadyau te sambabhūvatuḥ || 13 ||
BRP100.014.1 sa kadācid gṛhaṃ prāyāt kaśyapo 'tha prajāpatiḥ |
BRP100.014.2 ṛṣibhyas tatra vṛttāntaṃ śāpaṃ tābhyāṃ savistaram || 14 ||
BRP100.015.1 śrutvā tu vismayāviṣṭaḥ kiṃ karomīty acintayat |
BRP100.015.2 ṛṣibhyaḥ kathayām āsa vālakhilyā iti śrutāḥ || 15 ||
BRP100.016.1 ta ūcuḥ kaśyapaṃ vipraṃ gatvā gaṅgāṃ tu gautamīm |
BRP100.016.2 tatra stuhi maheśānaṃ punar bhārye bhaviṣyataḥ || 16 ||
BRP100.017.1 brahmahatyābhayād eva yatra devo maheśvaraḥ |
BRP100.017.2 gaṅgāmadhye sadā hy āste madhyameśvarasañjñayā || 17 ||
BRP100.018.1 tathety uktvā kaśyapo 'pi snātvā gaṅgāṃ jitavrataḥ |
BRP100.018.2 tuṣṭāva stavanaiḥ puṇyair devadevaṃ maheśvaram || 18 ||

kaśyapa uvāca:

BRP100.019.1 lokatrayaikādhipater na yasya |
BRP100.019.2 kutrāpi vastuny abhimānaleśaḥ |
BRP100.019.3 sa siddhanātho 'khilaviśvakartā |
BRP100.019.4 bhartā śivāyā bhavatu prasannaḥ || 19 ||
BRP100.020.1 tāpatrayoṣṇadyutitāpitānām |
BRP100.020.2 itas tato vai paridhāvatāṃ ca |
BRP100.020.3 śarīriṇāṃ sthāvarajaṅgamānāṃ |
BRP100.020.4 tvam eva duḥkhavyapanodadakṣaḥ || 20 ||
333
BRP100.021.1 sattvādiyogas trividho 'pi yasya |
BRP100.021.2 śakrādibhir vaktum aśakya eva |
BRP100.021.3 vicitravṛttiṃ paricintya somaṃ |
BRP100.021.4 sukhī sadā dānaparo vareṇyaḥ || 21 ||

brahmovāca:

BRP100.022.1 ityādistutibhir devaḥ stuto gaurīpatiḥ śivaḥ |
BRP100.022.2 prasanno hy adadāc chambhuḥ kaśyapāya varān bahūn || 22 ||
BRP100.023.1 bhāryārthinaṃ tu taṃ prāha syātāṃ bhārye ubhe tu te |
BRP100.023.2 nadīsvarūpe patnyau ye gaṅgāṃ prāpya saridvarām || 23 ||
BRP100.024.1 tatsaṅgamanamātreṇa tābhyāṃ bhūyāt svakaṃ vapuḥ |
BRP100.024.2 te garbhiṇyau punar jāte gaṅgāyāś ca prasādataḥ || 24 ||
BRP100.025.1 tataḥ prajāpatiḥ prīto bhārye prāpya mahāmanāḥ |
BRP100.025.2 āhvayām āsa tān viprān gautamītīram āśritān || 25 ||
BRP100.026.1 sīmantonnayanaṃ cakre tābhyāṃ prītaḥ prajāpatiḥ |
BRP100.026.2 brāhmaṇān pūjayām āsa vidhidṛṣṭena karmaṇā || 26 ||
BRP100.027.1 bhuktavatsv atha vipreṣu kaśyapasyātha mandire |
BRP100.027.2 bhartṛsamīpopaviṣṭā kadrūr viprān nirīkṣya ca || 27 ||
BRP100.028.1 tataḥ kadrūr ṛṣīn akṣṇā prāhasat te ca cukṣubhuḥ |
BRP100.028.2 yenākṣṇā hasitā pāpe bhajyatāṃ te 'kṣi pāpavat || 28 ||
BRP100.029.1 kāṇābhavat tataḥ kadrūḥ sarpamāteti yocyate |
BRP100.029.2 tataḥ prasādayām āsa kaśyapo bhagavān ṛṣīn || 29 ||
BRP100.030.1 tataḥ prasannās te procur gautamī saritāṃ varā |
BRP100.030.2 aparādhasahasrebhyo rakṣiṣyati ca sevanāt || 30 ||
BRP100.031.1 bhāryānvitas tathā cakre kaśyapo munisattamaḥ |
BRP100.031.2 tataḥ prabhṛti tat tīrtham ubhayoḥ saṅgamaṃ viduḥ |
BRP100.031.3 sarvapāpapraśamanaṃ sarvakratuphalapradam || 31 ||