Chapter 101: Purūravas and Sarasvatī

SS 165-166

brahmovāca:

BRP101.001.1 purūravasam ākhyātaṃ tīrthaṃ vedavido viduḥ |
BRP101.001.2 smaraṇād eva pāpānāṃ nāśanaṃ kiṃ tu darśanāt || 1 ||
BRP101.002.1 purūravā brahmasadaḥ prāpya tatra sarasvatīm |
BRP101.002.2 yadṛcchayā devanadīṃ hasantīṃ brahmaṇo 'ntike |
BRP101.002.3 tāṃ dṛṣṭvā rūpasampannām urvaśīṃ prāha bhūpatiḥ || 2 ||

rājovāca:

BRP101.003.1 keyaṃ rūpavatī sādhvī sthiteyaṃ brahmaṇo 'ntike |
BRP101.003.2 sarvāsām uttamā yoṣid dīpayantī sabhām imām || 3 ||
334

brahmovāca:

BRP101.004.1 urvaśī prāha rājānam iyaṃ devanadī śubhā |
BRP101.004.2 sarasvatī brahmasutā nityam eti ca yāti ca |
BRP101.004.3 tac chrutvā vismito rājā ānayemāṃ mamāntikam || 4 ||

brahmovāca:

BRP101.005.1 urvaśī punar apy āha rājānaṃ bhūridakṣiṇam || 5 ||

urvaśy uvāca:

BRP101.006.1 ānīyate mahārāja tasyāḥ sarvaṃ nivedya ca || 6 ||

brahmovāca:

BRP101.007.1 tatas tāṃ prāhiṇot tatra rājā prītyā tadorvaśīm |
BRP101.007.2 sā gatvā rājavacanaṃ nyavedayad athorvaśī || 7 ||
BRP101.008.1 sarasvaty api tan mene urvaśyā yan niveditam |
BRP101.008.2 sā tatheti pratijñāya prāyād yatra purūravāḥ || 8 ||
BRP101.009.1 sarasvatyās tatas tīre sa reme bahulāḥ samāḥ |
BRP101.009.2 sarasvān abhavat putro yasya putro bṛhadrathaḥ || 9 ||
BRP101.010.1 tāṃ gacchantīṃ nṛpagṛhaṃ nityam eva sarasvatīm |
BRP101.010.2 sarasvantaṃ tato lakṣma jñātvānyeṣu tathā kṛtam || 10 ||
BRP101.011.1 tasyai dadāv ahaṃ śāpaṃ bhūyā iti mahānadī |
BRP101.011.2 macchāpabhītā vāgīśā prāgād devīṃ ca gautamīm || 11 ||
BRP101.012.1 kamaṇḍalubhavāṃ pūtāṃ mātaraṃ lokapāvanīm |
BRP101.012.2 tāpatrayopaśamanīm aihikāmuṣmikapradām || 12 ||
BRP101.013.1 sā gatvā gautamīṃ devīṃ prāha macchāpam āditaḥ |
BRP101.013.2 gaṅgāpi mām uvācedaṃ viśāpāṃ kartum arhasi || 13 ||
BRP101.014.1 na yuktaṃ yat sarasvatyāḥ śāpaṃ tvaṃ dattavān asi |
BRP101.014.2 strīṇām eṣa svabhāvo vai puṃskāmā yoṣito yataḥ || 14 ||
BRP101.015.1 svabhāvacapalā brahman yoṣitaḥ sakalā api |
BRP101.015.2 tvaṃ kathaṃ tu na jānīṣe jagatsraṣṭāmbujāsana || 15 ||
BRP101.016.1 viḍambayati kaṃ vā na kāmo vāpi svabhāvataḥ |
BRP101.016.2 tato viśāpam avadaṃ dṛśyāpi syāt sarasvatī || 16 ||
BRP101.017.1 tasmāc chāpān nadī martye dṛśyādṛśyā sarasvatī |
BRP101.017.2 yatraiṣā saṅgatā devī gaṅgāyāṃ śāpavihvalā || 17 ||
BRP101.018.1 tatra prāyān nṛpavaro dhārmikaḥ sa purūravāḥ |
BRP101.018.2 tapas taptvā samārādhya devaṃ siddheśvaraṃ haram || 18 ||
BRP101.019.1 sarvān kāmān athāvāpa gaṅgāyāś ca prasādataḥ |
BRP101.019.2 tataḥ prabhṛti tat tīrthaṃ purūravasam ucyate || 19 ||
BRP101.020.1 sarasvatīsaṅgamaṃ ca brahmatīrthaṃ tad ucyate |
BRP101.020.2 siddheśvaro yatra devaḥ sarvakāmapradaṃ tu tat || 20 ||