Chapter 108: Story of King Ila who became Ilā, the mother of Purūravas

SS 176-179

brahmovāca:

BRP108.001.1 ilātīrtham iti khyātaṃ sarvasiddhikaraṃ nṛṇām |
BRP108.001.2 brahmahatyādipāpānāṃ pāvanaṃ sarvakāmadam || 1 ||
BRP108.002.1 vaivasvatānvaye jāta ilo nāma janeśvaraḥ |
BRP108.002.2 mahatyā senayā sārdhaṃ jagāma mṛgayāvanam || 2 ||
BRP108.003.1 paribabhrāma gahanaṃ bahuvyālasamākulam |
BRP108.003.2 nānākāradvijayutaṃ viṭapaiḥ pariśobhitam || 3 ||
BRP108.004.1 vanecaraṃ nṛpaśreṣṭho mṛgayāgatamānasaḥ |
BRP108.004.2 tatraiva matim ādhatta ilo 'mātyān athābravīt || 4 ||

ila uvāca:

BRP108.005.1 gacchantu nagaraṃ sarve mama putreṇa pālitam |
BRP108.005.2 deśaṃ kośaṃ balaṃ rājyaṃ pālayantu punaś ca tam || 5 ||
352
BRP108.006.1 vasiṣṭho 'pi tathā yātu ādāyāgnīn piteva naḥ |
BRP108.006.2 patnībhiḥ sahito dhīmān araṇye 'haṃ vasāmy atha || 6 ||
BRP108.007.1 araṇyabhogabhugbhiś ca vājivāraṇamānuṣaiḥ |
BRP108.007.2 mṛgayāśīlibhiḥ kaiścid yāntu sarva itaḥ purīm || 7 ||

brahmovāca:

BRP108.008.1 tathety uktvā yayus te 'pi svayaṃ prāyāc chanair girim |
BRP108.008.2 himavantaṃ ratnamayaṃ vasaṃs tatra ilo nṛpaḥ || 8 ||
BRP108.009.1 dadarśa kandaraṃ tatra nānāratnavicitritam |
BRP108.009.2 tatra yakṣeśvaraḥ kaścit samanyur iti viśrutaḥ || 9 ||
BRP108.010.1 tasya bhāryā samānāmnī bhartṛvrataparāyaṇā |
BRP108.010.2 tasmin vasaty asau yakṣo ramaṇīye nagottame || 10 ||
BRP108.011.1 mṛgarūpeṇa vyacarad bhāryayā sa mahāmatiḥ |
BRP108.011.2 svecchayā svavane yakṣaḥ krīḍate nṛtyagītakaiḥ || 11 ||
BRP108.012.1 itthaṃ sa yakṣo jānāti mṛgarūpadharo 'pi ca |
BRP108.012.2 ilas tu taṃ na jānāti kandaraṃ yakṣapālitam || 12 ||
BRP108.013.1 yakṣasya gehaṃ vipulaṃ nānāratnavicitritam |
BRP108.013.2 tatropaviṣṭo nṛpatir mahatyā senayā vṛtaḥ || 13 ||
BRP108.014.1 vāsaṃ cakre sa tatraiva gehe yakṣasya dhīmataḥ |
BRP108.014.2 sa yakṣo 'dharmakopena bhāryayā mṛgarūpadhṛk || 14 ||
BRP108.015.1 ilaṃ jetuṃ na śaknomi yācito na dadāti ca |
BRP108.015.2 hṛtaṃ gehaṃ mamānena kiṃ karomīty acintayat || 15 ||
BRP108.016.1 yudhi mattaṃ kathaṃ hanyāṃ ceti sthitvā sa yakṣarāṭ |
BRP108.016.2 ātmīyān preṣayām āsa yakṣāñ śūrān dhanurdharān || 16 ||

yakṣa uvāca:

BRP108.017.1 yuddhe jitvā ca rājānam ilam uddhatadantinam |
BRP108.017.2 gṛhād yathānyato yāti mama tat kartum arhatha || 17 ||

brahmovāca:

BRP108.018.1 yakṣeśvarasya tad vākyād yakṣās te yuddhadurmadāḥ |
BRP108.018.2 ilaṃ gatvābruvan sarve nirgacchāsmād guhālayāt || 18 ||
BRP108.019.1 na ced yuddhāt paribhraṣṭaḥ palāyya kva gamiṣyasi |
BRP108.019.2 tad yakṣavacanāt kopād yuddhaṃ cakre sa rājarāṭ || 19 ||
BRP108.020.1 jitvā yakṣān bahuvidhān uvāsa daśa śarvarīḥ |
BRP108.020.2 yakṣeśvaro mṛgo bhūtvā bhāryayāpi vane vasan || 20 ||
BRP108.021.1 hṛtageho vanaṃ prāpto hṛtabhṛtyaḥ sa yakṣiṇīm |
BRP108.021.2 prāha cintāparo bhūtvā mṛgīrūpadharāṃ priyām || 21 ||
353

yakṣa uvāca:

BRP108.022.1 rājā 'yaṃ durmanāḥ kānte vyasanāsaktamānasaḥ |
BRP108.022.2 katham āyāti vipadaṃ tatropāyo vicintyatām || 22 ||
BRP108.023.1 pāparddhivyasanāntāni rājyāny akhilabhūbhujām |
BRP108.023.2 prāpayomāvanaṃ subhrūr mṛgī bhūtvā manoharā || 23 ||
BRP108.024.1 praviśet tatra rājāyaṃ strī bhaviṣyaty asaṃśayam |
BRP108.024.2 karaṇīyaṃ tvayā bhadre na caitad yujyate mama |
BRP108.024.3 ahaṃ tu puruṣo yena tvaṃ punaḥ strī ca yakṣiṇī || 24 ||

yakṣiṇy uvāca:

BRP108.025.1 kathaṃ tvayā na gantavyam umāvanam anuttamam |
BRP108.025.2 gate 'pi tvayi ko doṣas tan me kathaya tattvataḥ || 25 ||

yakṣa uvāca:

BRP108.026.1 himavatparvataśreṣṭha umayā sahitaḥ śivaḥ |
BRP108.026.2 devair gaṇair anuvṛto vicacāra yathāsukham |
BRP108.026.3 pārvatī śaṅkaraṃ prāha kadācid rahasi sthitam || 26 ||

pārvaty uvāca:

BRP108.027.1 strīṇām eṣa svabhāvo 'sti rataṃ gopāyitaṃ bhavet |
BRP108.027.2 tasmān me niyataṃ deśam ājñayā rakṣitaṃ tava || 27 ||
BRP108.028.1 dehi me tridaśeśāna umāvanam iti śrutam |
BRP108.028.2 vinā tvayā gaṇeśena kārttikeyena nandinā || 28 ||
BRP108.029.1 yas tv atra praviśen nātha strītvaṃ tasya bhaved iti || 29 ||

yakṣa uvāca:

BRP108.030.1 ity ājñomāvane dattā prasannenendumaulinā |
BRP108.030.2 kiṃ karomi pumān kānte tvayā praṇayanārditaḥ |
BRP108.030.3 tasmān mayā na gantavyam umāyā vanam uttamam || 30 ||

brahmovāca:

BRP108.031.1 tad bhartṛvacanaṃ śrutvā yakṣiṇī kāmarūpiṇī |
BRP108.031.2 mṛgī bhūtvā viśālākṣī ilasya purato 'bhavat || 31 ||
BRP108.032.1 yakṣas tu saṃsthitas tatra dadarśelo mṛgīṃ tadā |
BRP108.032.2 mṛgayāsaktacitto vai mṛgīṃ dṛṣṭvā viśeṣataḥ || 32 ||
BRP108.033.1 eka eva hayārūḍho niryayau tāṃ mṛgīm anu |
BRP108.033.2 sākarṣata śanais taṃ tu rājānaṃ mṛgayākulam || 33 ||
BRP108.034.1 śanair jagāma sā tatra yad umāvanam ucyate |
BRP108.034.2 adṛśyā tu mṛgī tasmai darśayantī kvacit kvacit || 34 ||
354
BRP108.035.1 tiṣṭhantī caiva gacchantī dhāvantī ca vibhītavat |
BRP108.035.2 hariṇī capalākṣī sā tam ākarṣad umāvanam || 35 ||
BRP108.036.1 anuprāpto hayārūḍhas tat prāpa sa umāvanam |
BRP108.036.2 umāvanaṃ praviṣṭaṃ taṃ jñātvā sā yakṣiṇī tadā || 36 ||
BRP108.037.1 mṛgīrūpaṃ parityajya yakṣiṇī kāmarūpiṇī |
BRP108.037.2 divyarūpaṃ samāsthāya cāśokatarusannidhau || 37 ||
BRP108.038.1 tacchākhālambitakarā divyagandhānulepanā |
BRP108.038.2 divyarūpadharā tanvī kṛtakāryā samā tadā || 38 ||
BRP108.039.1 hasantī nṛpatiṃ prekṣya śrāntaṃ hayagataṃ tadā |
BRP108.039.2 mṛgīm ālokayantaṃ taṃ capalākṣam ilaṃ tadā || 39 ||
BRP108.040.1 bhartṛvākyam aśeṣeṇa smarantī prāha bhūmipam || 40 ||

samovāca:

BRP108.041.1 hayārūḍhābalā tanvi kva ekaiva tu gacchasi |
BRP108.041.2 puruṣasya ca veṣeṇa ile kam anuyāsyasi || 41 ||

brahmovāca:

BRP108.042.1 ileti vacanaṃ śrutvā rājāsau krodhamūrchitaḥ |
BRP108.042.2 yakṣiṇīṃ bhartsayitvāsau tām apṛcchan mṛgīṃ punaḥ || 42 ||
BRP108.043.1 tathāpi yakṣiṇī prāha ile kim anuvīkṣase |
BRP108.043.2 ileti vacanaṃ śrutvā dhṛtacāpo hayasthitaḥ || 43 ||
BRP108.044.1 kupito darśayām āsa trailokyavijayī dhanuḥ |
BRP108.044.2 punaḥ sā prāha nṛpatiṃ mahātmānam ile svayam || 44 ||
BRP108.045.1 prekṣasva paścān māṃ brūhi asatyāṃ satyavādinīm |
BRP108.045.2 tadā cālokayad rājā stanau tuṅgau bhujāntare || 45 ||
BRP108.046.1 kim idaṃ mama sañjātam ity evaṃ cakito 'bhavat || 46 ||

ilovāca:

BRP108.047.1 kim idaṃ mama sañjātaṃ jānīte bhavatī sphuṭam |
BRP108.047.2 vada sarvaṃ yathātathyaṃ tvaṃ kā vā vada suvrate || 47 ||

yakṣiṇy uvāca:

BRP108.048.1 himavatkandaraśreṣṭhe samanyur vasate patiḥ |
BRP108.048.2 yakṣāṇām adhipaḥ śrīmāṃs tadbhāryāhaṃ tu yakṣiṇī || 48 ||
BRP108.049.1 yatkandare bhavān rājā tūpaviṣṭaḥ suśītale |
BRP108.049.2 yasya yakṣā hatā mohāt tvayā hi saṅgaraṃ vinā || 49 ||
BRP108.050.1 tato 'haṃ nirgamārthaṃ te mṛgī bhūtvā umāvanam |
BRP108.050.2 praviṣṭā tvaṃ praviṣṭo 'si purā prāha maheśvaraḥ || 50 ||
BRP108.051.1 yas tv atra praviśen mandaḥ pumān strītvam avāpsyati |
BRP108.051.2 tasmāt strītvam avāpto 'si na tvaṃ duḥkhitum arhasi |
BRP108.051.3 prauḍho 'pi ko 'tra jānāti vicitrabhavitavyatām || 51 ||

brahmovāca:

BRP108.052.1 yakṣiṇīvacanaṃ śrutvā hayārūḍhas tadāpatat |
BRP108.052.2 tam āśvāsya punaḥ saiva yakṣiṇī vākyam abravīt || 52 ||

yakṣiṇy uvāca:

BRP108.053.1 strītvaṃ jātaṃ jātam eva na puṃstvaṃ kartum arhasi |
BRP108.053.2 gṛhāṇa vidyāṃ strīyogyāṃ nṛtyaṃ gītam alaṅkṛtim |
BRP108.053.3 strīlālityaṃ strīvilāsaṃ strīkṛtyaṃ sarvam eva tat || 53 ||
355

brahmovāca:

BRP108.054.1 ilā sarvam athāvāpya yakṣiṇīṃ vākyam abravīt || 54 ||

ilovāca:

BRP108.055.1 ko vā bhartā kiṃ tu kṛtyaṃ punaḥ puṃstvaṃ kathaṃ bhavet |
BRP108.055.2 etad vadasva kalyāṇī duḥkhārtāyā viśeṣataḥ |
BRP108.055.3 ārtānām ārtiśamanāc chreyo nābhyadhikaṃ kvacit || 55 ||

yakṣiṇy uvāca:

BRP108.056.1 budhaḥ somasuto nāma vanād asmāc ca pūrvataḥ |
BRP108.056.2 āśramas tasya subhage pitaraṃ nityam eṣyati || 56 ||
BRP108.057.1 anenaiva pathā somaṃ pitaraṃ sa budho grahaḥ |
BRP108.057.2 draṣṭuṃ yāti tato nityaṃ namaskartuṃ tathaiva ca || 57 ||
BRP108.058.1 yadā yāti budhaḥ śāntas tadātmānaṃ ca darśaya |
BRP108.058.2 taṃ dṛṣṭvā tvaṃ tu subhage sarvakāmān avāpsyasi || 58 ||

brahmovāca:

BRP108.059.1 tām āśvāsya tataḥ subhrūr yakṣiṇy antaradhīyata |
BRP108.059.2 yakṣiṇī sā tam ācaṣṭa yakṣo 'pi sukham āptavān || 59 ||
BRP108.060.1 ilasainyaṃ ca tatrāsīt tad gataṃ ca yathāsukham |
BRP108.060.2 umāvanasthitā celā gāyantī nṛtyatī punaḥ || 60 ||
BRP108.061.1 strībhāvam anuceṣṭantī smarantī karmaṇo gatim |
BRP108.061.2 kadācit kriyamāṇe tu ilayā nṛtyakarmaṇi || 61 ||
BRP108.062.1 tām apaśyad budho dhīmān pitaraṃ gantum udyataḥ |
BRP108.062.2 ilāṃ dṛṣṭvā gatiṃ tyaktvā tām āgatyābravīd budhaḥ || 62 ||

budha uvāca:

BRP108.063.1 bhāryā bhava mama svasthā sarvābhyas tvaṃ priyā bhava || 63 ||

brahmovāca:

BRP108.064.1 budhavākyam ilā bhaktyā tv abhinandya tathākarot |
BRP108.064.2 smṛtvā ca yakṣiṇīvākyaṃ tatas tuṣṭābhavan mune || 64 ||
BRP108.065.1 budho reme tayā prītyā nītvā svasthānam uttamam |
BRP108.065.2 sā cāpi sarvabhāvena toṣayām āsa taṃ patim |
BRP108.065.3 tato bahutithe kāle budhas tuṣṭo 'vadat priyām || 65 ||

budha uvāca:

BRP108.066.1 kiṃ te deyaṃ mayā bhadre priyaṃ yan manasi sthitam || 66 ||

brahmovāca:

BRP108.067.1 tadvākyasamakālaṃ tu putraṃ dehīty abhāṣata |
BRP108.067.2 ilā budhaṃ somasutaṃ prītimantaṃ priyaṃ tathā || 67 ||

budha uvāca:

BRP108.068.1 amogham etan madvīryaṃ tathā prītisamudbhavam |
BRP108.068.2 putras te bhavitā tasmāt kṣatriyo lokaviśrutaḥ || 68 ||
BRP108.069.1 somavaṃśakaraḥ śrīmān āditya iva tejasā |
BRP108.069.2 buddhyā bṛhaspatisamaḥ kṣamayā pṛthivīsamaḥ || 69 ||
BRP108.070.1 vīryeṇājau harir iva kopena hutabhug yathā || 70 ||

brahmovāca:

BRP108.071.1 tasminn utpadyamāne tu budhaputre mahātmani |
BRP108.071.2 jayaśabdaś ca sarvatra tv āsīc ca suraveśmani || 71 ||
356
BRP108.072.1 budhaputre samutpanne tatrājagmuḥ sureśvarāḥ |
BRP108.072.2 aham apy āgamaṃ tatra mudā yukto mahāmate || 72 ||
BRP108.073.1 jātamātraḥ suto rāvam akarot sa pṛthusvaram |
BRP108.073.2 tena sarve 'py avocan vai saṅgatā ṛṣayaḥ surāḥ || 73 ||
BRP108.074.1 yasmāt purū ravo 'syeti tasmād eṣa purūravāḥ |
BRP108.074.2 syād ity evaṃ nāma cakruḥ sarve santuṣṭamānasāḥ || 74 ||
BRP108.075.1 budho 'py adhyāpayām āsa kṣātravidyāṃ sutaṃ śubhām |
BRP108.075.2 dhanurvedaṃ saprayogaṃ budhaḥ prādāt tadātmaje || 75 ||
BRP108.076.1 sa śīghraṃ vṛddhim agamac chuklapakṣe yathā śaśī |
BRP108.076.2 sa mātaraṃ duḥkhayutāṃ samīkṣyelāṃ mahāmatiḥ |
BRP108.076.3 namasyātha vinītātmā ilām ailo 'bravīd idam || 76 ||

aila uvāca:

BRP108.077.1 budho mātar mama pitā tava bhartā priyas tathā |
BRP108.077.2 ahaṃ ca putraḥ karmaṇyaḥ kasmāt te mānaso jvaraḥ || 77 ||

ilovāca:

BRP108.078.1 satyaṃ putra budho bhartā tvaṃ ca putro guṇākaraḥ |
BRP108.078.2 bhartṛputrakṛtā cintā na mamāsti kadācana || 78 ||
BRP108.079.1 tathāpi pūrvajaṃ kiñcid duḥkhaṃ smṛtvā punaḥ punaḥ |
BRP108.079.2 cintayeyaṃ mahābuddhe tato mātaram abravīt || 79 ||

aila uvāca:

BRP108.080.1 nivedayasva me mātas tad eva prathamaṃ mama || 80 ||

brahmovāca:

BRP108.081.1 ilā cainam uvācedaṃ rahovācaṃ kathaṃ vade |
BRP108.081.2 tathāpi putra te vacmi pitroḥ putro yato gatiḥ |
BRP108.081.3 magnānāṃ duḥkhapāthobdhau putraḥ pravahaṇaṃ param || 81 ||

brahmovāca:

BRP108.082.1 tan mātṛvacanaṃ śrutvā vinītaḥ prāha mātaram |
BRP108.082.2 pādayoḥ patitaś cāpi vada mātar yathā tathā || 82 ||

brahmovāca:

BRP108.083.1 sā purūravasaṃ prāha ikṣvākūṇāṃ tathā kulam |
BRP108.083.2 tatrotpattiṃ svasya nāma rājyaprāptiṃ priyān sutān || 83 ||
BRP108.084.1 purodhasaṃ vasiṣṭhaṃ ca priyāṃ bhāryāṃ svakaṃ padam |
BRP108.084.2 vananiryāṇam evātha amātyānāṃ purodhasaḥ || 84 ||
BRP108.085.1 preṣaṇaṃ ca nagaryāṃ tāṃ mṛgayāsaktim eva ca |
BRP108.085.2 himavatkandaragatiṃ yakṣeśvaragṛhe gatim || 85 ||
357
BRP108.086.1 umāvanapraveśaṃ ca strītvaprāptim aśeṣataḥ |
BRP108.086.2 maheśvarājñayā tatra cāpraveśaṃ narasya tu || 86 ||
BRP108.087.1 yakṣiṇīvākyam apy asya varadānaṃ tathaiva ca |
BRP108.087.2 budhaprāptiṃ tathā prītiṃ putrotpattyādy aśeṣataḥ || 87 ||
BRP108.088.1 kathayām āsa tat sarvaṃ śrutvā mātaram abravīt |
BRP108.088.2 purūravāḥ kiṃ karomi kiṃ kṛtvā sukṛtaṃ bhavet || 88 ||
BRP108.089.1 etāvatā te tṛptiś ced alam etena cāmbike |
BRP108.089.2 yad apy anyan manovarti tad apy ājñāpayasva me || 89 ||

ilovāca:

BRP108.090.1 iccheyaṃ puṃstvam utkṛṣṭam iccheyaṃ rājyam uttamam |
BRP108.090.2 abhiṣekaṃ ca putrāṇāṃ tava cāpi viśeṣataḥ || 90 ||
BRP108.091.1 dānaṃ dātuṃ ca yaṣṭuṃ ca muktimārgasya vīkṣaṇam |
BRP108.091.2 sarvaṃ ca kartum icchāmi tava putra prasādataḥ || 91 ||

putra uvāca:

BRP108.092.1 upāyaṃ tvā tu pṛcchāmi yena puṃstvam avāpsyasi |
BRP108.092.2 tapaso vānyato vāpi vadasva mama tattvataḥ || 92 ||

ilovāca:

BRP108.093.1 budhaṃ tvaṃ pitaraṃ pṛccha gatvā putra yathārthavat |
BRP108.093.2 sa tu sarvaṃ tu jānāti upadekṣyati te hitam || 93 ||

brahmovāca:

BRP108.094.1 tanmātṛvacanād ailo gatvā pitaram añjasā |
BRP108.094.2 uvāca praṇato bhūtvā mātuḥ kṛtyaṃ tathātmanaḥ || 94 ||

budha uvāca:

BRP108.095.1 ilaṃ jāne mahāprājña ilāṃ jātāṃ punas tathā |
BRP108.095.2 umāvanapraveśaṃ ca śambhor ājñāṃ tathaiva ca || 95 ||
BRP108.096.1 tasmāc chambhuprasādena umāyāś ca prasādataḥ |
BRP108.096.2 viśāpo bhavitā putra tāv ārādhya na cānyathā || 96 ||

purūravā uvāca:

BRP108.097.1 paśyeyaṃ taṃ kathaṃ devaṃ kathaṃ vā mātaraṃ śivām |
BRP108.097.2 tīrthād vā tapaso vāpi tat pitaḥ prathamaṃ vada || 97 ||

budha uvāca:

BRP108.098.1 gautamīṃ gaccha putra tvaṃ tatrāste sarvadā śivaḥ |
BRP108.098.2 umayā sahitaḥ śrīmāñ śāpahantā varapradaḥ || 98 ||

brahmovāca:

BRP108.099.1 purūravāḥ pitur vākyaṃ śrutvā tu mudito 'bhavat |
BRP108.099.2 gautamīṃ tapase dhīmān gaṅgāṃ trailokyapāvanīm || 99 ||
BRP108.100.1 puṃstvam icchaṃs tathā mātur jagāma tapase tvaran |
BRP108.100.2 himavantaṃ giriṃ natvā mātaraṃ pitaraṃ gurum || 100 ||
BRP108.101.1 gacchantam anvagāt putram ilā somasutas tathā |
BRP108.101.2 te sarve gautamīṃ prāptā himavatparvatottamāt || 101 ||
BRP108.102.1 tatra snātvā tapaḥ kiñcit kṛtvā cakruḥ stutiṃ parām |
BRP108.102.2 bhavasya devadevasya stutikramam imaṃ śṛṇu || 102 ||
358
BRP108.103.1 budhas tuṣṭāva prathamam ilā ca tadanantaram |
BRP108.103.2 tataḥ purūravāḥ putro gaurīṃ devīṃ ca śaṅkaram || 103 ||

budha uvāca:

BRP108.104.1 yau kuṅkumena svaśarīrajena |
BRP108.104.2 svabhāvahemapratimau sarūpau |
BRP108.104.3 yāv arcitau skandagaṇeśvarābhyāṃ |
BRP108.104.4 tau me śaraṇyau śaraṇaṃ bhavetām || 104 ||

ilovāca:

BRP108.105.1 saṃsāratāpatrayadāvadagdhāḥ |
BRP108.105.2 śarīriṇo yau paricintayantaḥ |
BRP108.105.3 sadyaḥ parāṃ nirvṛtim āpnuvanti |
BRP108.105.4 tau śaṅkarau me śaraṇaṃ bhavetām || 105 ||
BRP108.106.1 ārtā hy ahaṃ pīḍitamānasā te |
BRP108.106.2 kleśādigoptā na paro 'sti kaścit |
BRP108.106.3 deva tvadīyau caraṇau supuṇyau |
BRP108.106.4 tau me śaraṇyau śaraṇaṃ bhavetām || 106 ||

purūravā uvāca:

BRP108.107.1 yayoḥ sakāśād idam abhyudaiti |
BRP108.107.2 prayāti cānte layam eva sarvam |
BRP108.107.3 jagaccharaṇyau jagadātmakau tu |
BRP108.107.4 gaurīharau me śaraṇaṃ bhavetām || 107 ||
BRP108.108.1 yau devavṛndeṣu mahotsave tu |
BRP108.108.2 pādau gṛhāṇeśa girīśaputryāḥ |
BRP108.108.3 proktaṃ dhṛtau prītivaśāc chivena |
BRP108.108.4 tau me śaraṇyau śaraṇaṃ bhavetām || 108 ||

śrīdevy uvāca:

BRP108.109.1 kim abhīṣṭaṃ pradāsyāmi yuṣmabhyaṃ tad vadantu me |
BRP108.109.2 kṛtakṛtyāḥ stha bhadraṃ vo devānām api duṣkaram || 109 ||

purūravā uvāca:

BRP108.110.1 ilo rājā tavājñātvā vanaṃ prāviśad ambike |
BRP108.110.2 tat kṣamasva sureśāni puṃstvaṃ dātuṃ tvam arhasi || 110 ||

brahmovāca:

BRP108.111.1 tathety uvāca tān sarvān bhavasya tu mate sthitā |
BRP108.111.2 tataḥ sa bhagavān āha devīvākyarataḥ sadā || 111 ||

śiva uvāca:

BRP108.112.1 atrābhiṣekamātreṇa puṃstvaṃ prāpnotv ayaṃ nṛpaḥ || 112 ||

brahmovāca:

BRP108.113.1 snātāyā budhabhāryāyāḥ śarīrād vāri susruve |
BRP108.113.2 nṛtyaṃ gītaṃ ca lāvaṇyaṃ yakṣiṇyā yad upārjitam || 113 ||
BRP108.114.1 tat sarvaṃ vāridhārābhir gaṅgāmbhasi samāviśat |
BRP108.114.2 nṛtyā gītā ca saubhāgyā imā nadyo babhūvire || 114 ||
BRP108.115.1 tāś cāpi saṅgatā gaṅgāṃ te puṇyāḥ saṅgamās trayaḥ |
BRP108.115.2 teṣu snānaṃ ca dānaṃ ca surarājyaphalapradam || 115 ||
359
BRP108.116.1 ilā puṃstvam avāpyātha gaurīśambhoḥ prasādataḥ |
BRP108.116.2 mahābhyudayasiddhyarthaṃ vājimedham athākarot || 116 ||
BRP108.117.1 purodhasaṃ vasiṣṭhaṃ ca bhāryāṃ putrāṃs tathaiva ca |
BRP108.117.2 amātyāṃś ca balaṃ kośam ānīya sa nṛpottamaḥ || 117 ||
BRP108.118.1 caturaṅgaṃ balaṃ rājyaṃ daṇḍake 'sthāpayat tadā |
BRP108.118.2 ilasya nāmnā vikhyātaṃ tatra tat puram ucyate || 118 ||
BRP108.119.1 pūrvajātān atho putrān sūryavaṃśakramāgate |
BRP108.119.2 rājye 'bhiṣicya paścāt tam ailaṃ snehād asiñcayat || 119 ||
BRP108.120.1 somavaṃśakaraḥ śrīmān ayaṃ rājā bhaved iti |
BRP108.120.2 sarvebhyo matimānebhyo jyeṣṭhaḥ śreṣṭho 'bhavan mune || 120 ||
BRP108.121.1 yatra ca kratavo vṛttā ilasya nṛpateḥ śubhāḥ |
BRP108.121.2 yatra puṃstvam avāpyātha yatra putrāḥ samāgatāḥ || 121 ||
BRP108.122.1 yakṣiṇīdattanṛtyādigītasaubhāgyamaṅgalāḥ |
BRP108.122.2 nadyo bhūtvā yatra gaṅgāṃ saṅgatās tāni nārada || 122 ||
BRP108.123.1 tīrthāni śubhadāny āsan sahasrāṇy atha ṣoḍaśa |
BRP108.123.2 ubhayos tīrayos tāta tatra śambhur ileśvaraḥ |
BRP108.123.3 teṣu snānaṃ ca dānaṃ ca sarvakratuphalapradam || 123 ||