352
BRP108.006.1 vasiṣṭho 'pi tathā yātu ādāyāgnīn piteva naḥ |
BRP108.006.2 patnībhiḥ sahito dhīmān araṇye 'haṃ vasāmy atha || 6 ||
BRP108.007.1 araṇyabhogabhugbhiś ca vājivāraṇamānuṣaiḥ |
BRP108.007.2 mṛgayāśīlibhiḥ kaiścid yāntu sarva itaḥ purīm || 7 ||

brahmovāca:

BRP108.008.1 tathety uktvā yayus te 'pi svayaṃ prāyāc chanair girim |
BRP108.008.2 himavantaṃ ratnamayaṃ vasaṃs tatra ilo nṛpaḥ || 8 ||
BRP108.009.1 dadarśa kandaraṃ tatra nānāratnavicitritam |
BRP108.009.2 tatra yakṣeśvaraḥ kaścit samanyur iti viśrutaḥ || 9 ||
BRP108.010.1 tasya bhāryā samānāmnī bhartṛvrataparāyaṇā |
BRP108.010.2 tasmin vasaty asau yakṣo ramaṇīye nagottame || 10 ||
BRP108.011.1 mṛgarūpeṇa vyacarad bhāryayā sa mahāmatiḥ |
BRP108.011.2 svecchayā svavane yakṣaḥ krīḍate nṛtyagītakaiḥ || 11 ||
BRP108.012.1 itthaṃ sa yakṣo jānāti mṛgarūpadharo 'pi ca |
BRP108.012.2 ilas tu taṃ na jānāti kandaraṃ yakṣapālitam || 12 ||
BRP108.013.1 yakṣasya gehaṃ vipulaṃ nānāratnavicitritam |
BRP108.013.2 tatropaviṣṭo nṛpatir mahatyā senayā vṛtaḥ || 13 ||
BRP108.014.1 vāsaṃ cakre sa tatraiva gehe yakṣasya dhīmataḥ |
BRP108.014.2 sa yakṣo 'dharmakopena bhāryayā mṛgarūpadhṛk || 14 ||
BRP108.015.1 ilaṃ jetuṃ na śaknomi yācito na dadāti ca |
BRP108.015.2 hṛtaṃ gehaṃ mamānena kiṃ karomīty acintayat || 15 ||
BRP108.016.1 yudhi mattaṃ kathaṃ hanyāṃ ceti sthitvā sa yakṣarāṭ |
BRP108.016.2 ātmīyān preṣayām āsa yakṣāñ śūrān dhanurdharān || 16 ||

yakṣa uvāca:

BRP108.017.1 yuddhe jitvā ca rājānam ilam uddhatadantinam |
BRP108.017.2 gṛhād yathānyato yāti mama tat kartum arhatha || 17 ||

brahmovāca:

BRP108.018.1 yakṣeśvarasya tad vākyād yakṣās te yuddhadurmadāḥ |
BRP108.018.2 ilaṃ gatvābruvan sarve nirgacchāsmād guhālayāt || 18 ||
BRP108.019.1 na ced yuddhāt paribhraṣṭaḥ palāyya kva gamiṣyasi |
BRP108.019.2 tad yakṣavacanāt kopād yuddhaṃ cakre sa rājarāṭ || 19 ||
BRP108.020.1 jitvā yakṣān bahuvidhān uvāsa daśa śarvarīḥ |
BRP108.020.2 yakṣeśvaro mṛgo bhūtvā bhāryayāpi vane vasan || 20 ||
BRP108.021.1 hṛtageho vanaṃ prāpto hṛtabhṛtyaḥ sa yakṣiṇīm |
BRP108.021.2 prāha cintāparo bhūtvā mṛgīrūpadharāṃ priyām || 21 ||