353

yakṣa uvāca:

BRP108.022.1 rājā 'yaṃ durmanāḥ kānte vyasanāsaktamānasaḥ |
BRP108.022.2 katham āyāti vipadaṃ tatropāyo vicintyatām || 22 ||
BRP108.023.1 pāparddhivyasanāntāni rājyāny akhilabhūbhujām |
BRP108.023.2 prāpayomāvanaṃ subhrūr mṛgī bhūtvā manoharā || 23 ||
BRP108.024.1 praviśet tatra rājāyaṃ strī bhaviṣyaty asaṃśayam |
BRP108.024.2 karaṇīyaṃ tvayā bhadre na caitad yujyate mama |
BRP108.024.3 ahaṃ tu puruṣo yena tvaṃ punaḥ strī ca yakṣiṇī || 24 ||

yakṣiṇy uvāca:

BRP108.025.1 kathaṃ tvayā na gantavyam umāvanam anuttamam |
BRP108.025.2 gate 'pi tvayi ko doṣas tan me kathaya tattvataḥ || 25 ||

yakṣa uvāca:

BRP108.026.1 himavatparvataśreṣṭha umayā sahitaḥ śivaḥ |
BRP108.026.2 devair gaṇair anuvṛto vicacāra yathāsukham |
BRP108.026.3 pārvatī śaṅkaraṃ prāha kadācid rahasi sthitam || 26 ||

pārvaty uvāca:

BRP108.027.1 strīṇām eṣa svabhāvo 'sti rataṃ gopāyitaṃ bhavet |
BRP108.027.2 tasmān me niyataṃ deśam ājñayā rakṣitaṃ tava || 27 ||
BRP108.028.1 dehi me tridaśeśāna umāvanam iti śrutam |
BRP108.028.2 vinā tvayā gaṇeśena kārttikeyena nandinā || 28 ||
BRP108.029.1 yas tv atra praviśen nātha strītvaṃ tasya bhaved iti || 29 ||

yakṣa uvāca:

BRP108.030.1 ity ājñomāvane dattā prasannenendumaulinā |
BRP108.030.2 kiṃ karomi pumān kānte tvayā praṇayanārditaḥ |
BRP108.030.3 tasmān mayā na gantavyam umāyā vanam uttamam || 30 ||

brahmovāca:

BRP108.031.1 tad bhartṛvacanaṃ śrutvā yakṣiṇī kāmarūpiṇī |
BRP108.031.2 mṛgī bhūtvā viśālākṣī ilasya purato 'bhavat || 31 ||
BRP108.032.1 yakṣas tu saṃsthitas tatra dadarśelo mṛgīṃ tadā |
BRP108.032.2 mṛgayāsaktacitto vai mṛgīṃ dṛṣṭvā viśeṣataḥ || 32 ||
BRP108.033.1 eka eva hayārūḍho niryayau tāṃ mṛgīm anu |
BRP108.033.2 sākarṣata śanais taṃ tu rājānaṃ mṛgayākulam || 33 ||
BRP108.034.1 śanair jagāma sā tatra yad umāvanam ucyate |
BRP108.034.2 adṛśyā tu mṛgī tasmai darśayantī kvacit kvacit || 34 ||