Chapter 109: The destruction of Dakṣa's sacrifice; Viṣṇu's discus swallowed by Śiva

SS 179-181

brahmovāca:

BRP109.001.1 cakratīrtham iti khyātaṃ brahmahatyādināśanam |
BRP109.001.2 yatra cakreśvaro devaś cakram āpa yato hariḥ || 1 ||
BRP109.002.1 yatra viṣṇuḥ svayaṃ sthitvā cakrārthaṃ śaṅkaraṃ prabhuḥ |
BRP109.002.2 pūjayām āsa tat tīrthaṃ cakratīrtham udāhṛtam || 2 ||
BRP109.003.1 yasya śravaṇamātreṇa sarvapāpaiḥ pramucyate |
BRP109.003.2 dakṣakratau pravṛtte tu devānāṃ ca samāgame || 3 ||
BRP109.004.1 dakṣeṇa dūṣite deve śive śarve maheśvare |
BRP109.004.2 anāhvāne sureśasya dakṣacitte malīmase || 4 ||
BRP109.005.1 dākṣāyaṇyā śrute vākye anāhvānasya kāraṇe |
BRP109.005.2 ahalyāyāṃ coktavatyāṃ kupitābhūt sureśvarī || 5 ||
BRP109.006.1 pitaraṃ nāśaye pāpaṃ kṣameyaṃ na kathañcana |
BRP109.006.2 śṛṇvatī doṣavākyāni pitrā coktāni bhartari || 6 ||
BRP109.007.1 patyuḥ śṛṇvanti yā nindāṃ tāsāṃ pāpāvadhiḥ kutaḥ |
BRP109.007.2 yādṛśas tādṛśo vāpi patiḥ strīṇāṃ parā gatiḥ || 7 ||
BRP109.008.1 kiṃ punaḥ sakalādhīśo mahādevo jagadguruḥ |
BRP109.008.2 śrutaṃ tannindanaṃ tarhi dhārayāmi na dehakam || 8 ||
BRP109.009.1 tasmāt tyakṣya imaṃ deham ity uktvā sā mahāsatī |
BRP109.009.2 kopena mahatāviṣṭā prajajvāla sureśvarī || 9 ||
360
BRP109.010.1 śivaikacetanā dehaṃ balād yogāc ca tatyaje |
BRP109.010.2 maheśvaro 'pi sakalaṃ vṛttam ākarṇya nāradāt || 10 ||
BRP109.011.1 dṛṣṭvā cukopa papraccha jayāṃ ca vijayāṃ tathā |
BRP109.011.2 te ūcatur ubhe devaṃ dakṣakratuvināśanam || 11 ||
BRP109.012.1 dākṣāyaṇyā iti śrutvā makhaṃ prāyān maheśvaraḥ |
BRP109.012.2 bhīmair gaṇaiḥ parivṛto bhūtanāthaiḥ samaṃ yayau || 12 ||
BRP109.013.1 makhas tair veṣṭitaḥ sarvo devabrahmapuraskṛtaḥ |
BRP109.013.2 dakṣeṇa yajamānena śuddhabhāvena rakṣitaḥ || 13 ||
BRP109.014.1 vasiṣṭhādibhir atyugrair munibhiḥ parivāritaḥ |
BRP109.014.2 indrādityādyair vasubhiḥ sarvataḥparipālitaḥ || 14 ||
BRP109.015.1 ṛgyajuḥsāmavedaiś ca svāhāśabdair alaṅkṛtaḥ |
BRP109.015.2 śraddhā puṣṭis tathā tuṣṭiḥ śāntir lajjā sarasvatī || 15 ||
BRP109.016.1 bhūmir dyauḥ śarvarī kṣāntir uṣā āśā jayā matiḥ |
BRP109.016.2 etābhiś ca tathānyābhiḥ sarvataḥ samalaṅkṛtaḥ || 16 ||
BRP109.017.1 tvaṣṭrā mahātmanā cāpi kārito viśvakarmaṇā |
BRP109.017.2 surabhir nandinī dhenuḥ kāmadhuk kāmadohinī || 17 ||
BRP109.018.1 etābhiḥ kāmavarṣābhiḥ sarvakāmasamṛddhimān |
BRP109.018.2 kalpavṛkṣaḥ pārijāto latāḥ kalpalatādikāḥ || 18 ||
BRP109.019.1 yad yad iṣṭatamaṃ kiñcit tatra tasmin makhe sthitam |
BRP109.019.2 svayaṃ maghavatā pūṣṇā hariṇā parirakṣitaḥ || 19 ||
BRP109.020.1 dīyatāṃ bhujyatāṃ vāpi kriyatāṃ sthīyatāṃ sukham |
BRP109.020.2 etaiś ca sarvato vākyair dakṣasya pūjitaṃ makham || 20 ||
BRP109.021.1 ādau tu vīrabhadro 'sau bhadrakālyā yuto yayau |
BRP109.021.2 śokakopaparītātmā paścāc chūlapinākadhṛk || 21 ||
BRP109.022.1 abhyāyayau mahādevo mahābhūtair alaṅkṛtaḥ |
BRP109.022.2 tāni bhūtāni parito makhe veṣṭya maheśvaram || 22 ||
BRP109.023.1 kratuṃ vidhvaṃsayām āsus tatra kṣobho mahān abhūt |
BRP109.023.2 palāyanta tataḥ kecit kecid gatvā tataḥ śivam || 23 ||
BRP109.024.1 kecit stuvanti deveśaṃ kecit kupyanti śaṅkaram |
BRP109.024.2 evaṃ vidhvaṃsitaṃ yajñaṃ dṛṣṭvā pūṣā samabhyagāt || 24 ||
BRP109.025.1 pūṣṇo dantān athotpāṭya indraṃ vyadrāvayat kṣaṇāt |
BRP109.025.2 bhagasya cakṣuṣī vipra vīrabhadro vyapāṭayat || 25 ||
BRP109.026.1 divākaraṃ punar dorbhyāṃ paribhrāmya samākṣipat |
BRP109.026.2 tataḥ suragaṇāḥ sarve viṣṇuṃ te śaraṇaṃ yayuḥ || 26 ||

devā ūcuḥ:

BRP109.027.1 trāhi trāhi gadāpāṇe bhūtanāthakṛtād bhayāt |
BRP109.027.2 maheśvaragaṇaḥ kaścit pramathānāṃ tu nāyakaḥ |
BRP109.027.3 tena dagdho makhaḥ sarvo vaiṣṇavaḥ paśyato hareḥ || 27 ||

brahmovāca:

BRP109.028.1 hariṇā cakram utsṛṣṭaṃ bhūtanāthavadhaṃ prati |
BRP109.028.2 bhūtanātho 'pi tac cakram āpatac ca tadāgrasat || 28 ||
BRP109.029.1 graste cakre tato viṣṇor lokapālā bhayād yayuḥ |
BRP109.029.2 tathā sthitān avekṣyātha dakṣo yajñaṃ surān api |
BRP109.029.3 tuṣṭāva śaṅkaraṃ devaṃ dakṣo bhaktyā prajāpatiḥ || 29 ||
361

dakṣa uvāca:

BRP109.030.1 jaya śaṅkara someśa jaya sarvajña śambhave |
BRP109.030.2 jaya kalyāṇabhṛc chambho jaya kālātmane namaḥ || 30 ||
BRP109.031.1 ādikartar namas te 'stu nīlakaṇṭha namo 'stu te |
BRP109.031.2 brahmapriya namas te 'stu brahmarūpa namo 'stu te || 31 ||
BRP109.032.1 trimūrtaye namo deva tridhāma parameśvara |
BRP109.032.2 sarvamūrte namas te 'stu trailokyādhāra kāmada || 32 ||
BRP109.033.1 namo vedāntavedyāya namas te paramātmane |
BRP109.033.2 yajñarūpa namas te 'stu yajñadhāma namo 'stu te || 33 ||
BRP109.034.1 yajñadāna namas te 'stu havyavāha namo 'stu te |
BRP109.034.2 yajñahartre namas te 'stu phaladāya namo 'stu te || 34 ||
BRP109.035.1 trāhi trāhi jagannātha śaraṇāgatavatsala |
BRP109.035.2 bhaktānām apy abhaktānāṃ tvam eva śaraṇaṃ prabho || 35 ||

brahmovāca:

BRP109.036.1 evaṃ tu stuvatas tasya prasanno 'bhūn maheśvaraḥ |
BRP109.036.2 kiṃ dadāmīti taṃ prāha kratuḥ pūrṇo 'stu me prabho || 36 ||
BRP109.037.1 tathety uvāca bhagavān devadevo maheśvaraḥ |
BRP109.037.2 śaṅkaraḥ sarvabhūtātmā karuṇāvaruṇālayaḥ || 37 ||
BRP109.038.1 kratuṃ kṛtvā tataḥ pūrṇaṃ tasya dakṣasya vai mune |
BRP109.038.2 evam uktvā sa bhagavān bhūtair antaradhīyata || 38 ||
BRP109.039.1 yathāgataṃ surā jagmuḥ svam eva sadanaṃ prati |
BRP109.039.2 tataḥ kadācid devānāṃ daityānāṃ vigraho mahān || 39 ||
BRP109.040.1 babhūva tatra daityebhyo bhītā devāḥ śriyaḥ patim |
BRP109.040.2 tuṣṭuvuḥ sarvabhāvena vacobhis taṃ janārdanam || 40 ||

devā ūcuḥ:

BRP109.041.1 śakrādayo 'pi tridaśāḥ kaṭākṣam |
BRP109.041.2 avekṣya yasyās tapa ācaranti |
BRP109.041.3 sā cāpi yatpādaratā ca lakṣmīs |
BRP109.041.4 taṃ brahmabhūtaṃ śaraṇaṃ prapadye || 41 ||
BRP109.042.1 yasmāt trilokyāṃ na paraḥ samāno |
BRP109.042.2 na cādhikas tārkṣyarathān nṛsiṃhāt |
BRP109.042.3 sa devadevo 'vatu naḥ samastān |
BRP109.042.4 mahābhayebhyaḥ kṛpayā prapannān || 42 ||

brahmovāca:

BRP109.043.1 tataḥ prasanno bhagavāñ śaṅkhacakragadādharaḥ |
BRP109.043.2 kimartham āgatāḥ sarve tatkartāsmīty uvāca tān || 43 ||

devā ūcuḥ:

BRP109.044.1 bhayaṃ ca tīvraṃ daityebhyo devānāṃ madhusūdana |
BRP109.044.2 tatas trāṇāya devānāṃ matiṃ kuru janārdana || 44 ||

brahmovāca:

BRP109.046.1 tān āgatān hariḥ prāha grastaṃ cakraṃ hareṇa me |
BRP109.046.2 kiṃ karomi gataṃ cakraṃ bhavantaś cārtim āgatāḥ |
BRP109.046.3 yāntu sarve devagaṇā rakṣā vaḥ kriyate mayā || 46 ||
362

brahmovāca:

BRP109.047.1 tato gateṣu deveṣu viṣṇuś cakrārtham udyataḥ |
BRP109.047.2 godāvarīṃ tato gatvā śambhoḥ pūjāṃ pracakrame || 47 ||
BRP109.048.1 suvarṇakamalair divyaiḥ sugandhair daśabhiḥ śataiḥ |
BRP109.048.2 bhaktito nityavat pūjāṃ cakre viṣṇur umāpateḥ || 48 ||
BRP109.049.1 evaṃ sampūjyamāne tu tayos tattvam idaṃ śṛṇu |
BRP109.049.2 kamalānāṃ sahasre tu yadaikaṃ naiva pūryate || 49 ||
BRP109.050.1 tadāsurāriḥ svaṃ netram utpāṭyārghyam akalpayat |
BRP109.050.2 arghyapātraṃ kare gṛhya sahasrakamalānvitam |
BRP109.050.3 dhyātvā śambhuṃ dadāv arghyam ananyaśaraṇo hariḥ || 50 ||

viṣṇur uvāca:

BRP109.051.1 tvam eva deva jānīṣe bhāvam antargataṃ nṛṇām |
BRP109.051.2 tvam eva śaraṇo 'dhīśo 'tra kā bhaved vicāraṇā || 51 ||

brahmovāca:

BRP109.052.1 vadann udaśrunayano nililye 'sāv itīśvare |
BRP109.052.2 bhavānīsahitaḥ śambhuḥ purastād abhavat tadā || 52 ||
BRP109.053.1 gāḍham āliṅgya vividhair varair āpūrayad dharim |
BRP109.053.2 tad eva cakram abhavan netraṃ cāpi yathā purā || 53 ||
BRP109.054.1 tataḥ suragaṇāḥ sarve tuṣṭuvur hariśaṅkarau |
BRP109.054.2 gaṅgāṃ cāpi saricchreṣṭhāṃ devaṃ ca vṛṣabhadhvajam || 54 ||
BRP109.055.1 tataḥ prabhṛti tat tīrthaṃ cakratīrtham iti smṛtam |
BRP109.055.2 yasyānuśravaṇenaiva mucyate sarvakilbiṣaiḥ || 55 ||
BRP109.056.1 tatra snānaṃ ca dānaṃ ca yaḥ kuryāt pitṛtarpaṇam |
BRP109.056.2 sarvapāpavinirmuktaḥ pitṛbhiḥ svargabhāg bhavet |
BRP109.056.3 tat tu cakrāṅkitaṃ tīrtham adyāpi paridṛśyate || 56 ||